सामग्री पर जाएँ

शस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्तिः [śastiḥ], f.

Praise, eulogy.

A hymn of praise (स्तोत्र).

A finger-guard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्ति f. praise , a hymn RV.

शस्ति f. a praiser , singer ib.

शस्ति शस्मन्See. p. 1044 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=शस्ति&oldid=504841" इत्यस्माद् प्रतिप्राप्तम्