शाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकम्, क्ली, पुं, (शक्यते भोक्तुमिति । शक + घञ् ।) पत्रपुष्पादि । साग इति हिन्दीभाषा । तत्- पर्य्यायः । हरितकम् २ शिग्रुः ३ । इत्यमरः ॥ सिग्रुः ४ । इति तट्टीका ॥ हारितकम् ५ । इति शब्दरत्नावली ॥ अथ शाकवर्गः । तत्र शाक- निरूपणम् । “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” अथ शाकानां गुणाः । “प्रायः शाकानि सर्व्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्च्चांसि सृष्टविण्मारुतानि च ॥ शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयञ्च कुरुते पलितञ्च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥ शाकेषु सर्व्वे निवसन्ति रोगाः सहेतवो देहविनाशनाय । तस्माद्बुधः शाकविवर्जनञ्च कुर्य्यात्तथाम्लेषु स एव दोषः ॥” इति भावप्रकाशः ॥ अपि च । “सर्व्वशाकमचाक्षुष्यमलङ्घेयममैथुनम् । ऋते पटोलवास्तूककाकमाचीपुनर्नवाः ॥” इति राजवल्लभः ॥

शाकः, पुं, वृक्षविशेषः । सेगोन् इति भाषा । तत्पर्य्यायः । शाकवृक्षः २ शाकाख्यः ३ खर- पत्रः ४ अर्जुनोपमः ५ । इति रत्नमाला ॥ क्रकचपत्रः ६ शरपत्रः ७ अतिपत्रः ८ अही- रुहः ९ श्रेष्ठकाष्ठः १० स्थिरसारः ११ गृह- द्रुमः १२ । अस्य गुणाः । सारकत्वम् । पित्त- दाहश्रमापहत्वञ्च । अस्य वल्कलगुणाः । कफ- नाशित्वम् । मधुरत्वम् । रूक्षत्वम् । कषाय- सोऽपि विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रानीक- चित्ररेफबहुरूपविश्वाधारसंज्ञान् निधाप्याधि- पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश । एतेषां वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव । ईशान उरुशृङ्गो बलभद्रः शत- केशरः सहस्रस्रोता देवपालो महानस इति । अनघा आयूर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रश्रुतिर्निजधृतिरिति । तद्वर्षपुरुषा ऋत- व्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वा- त्मकं प्राणायामविधूतरजस्तमसः परमसमा- धिना यजन्ते । इति श्रीभागवते ५ स्कन्धे २० अध्यायः ॥ * ॥ युधिष्ठिरविक्रमादित्यशालि- वाहनादिशकनरपतीनामतीताब्दः । तस्य प्रमाणं दिनपञ्जिकायां द्रष्टव्यम् ॥ (शक्तिः । कर्म्म । यथा, ऋग्वेदे । ६ । २४ । ४ । “शचीवतस्ते पुरुशाक शाका गवामिव श्रुतयः सञ्चरणीः ॥” “हे पुरुशाक बहुकर्म्मन्निन्द्र शचीवतः प्रज्ञा- वतस्ते त्वदीयाः शाकाः शक्तयः कर्म्माणि वा ।” इति तद्भाष्ये सायणः ॥ * ॥ समर्थे, त्रि । यथा, ऋग्वेदे । ५ । ३० । १० । “सन्ता इन्द्रो असृजदस्य शाकै- र्यदीं सोमासः सुषुता अमन्दन् ॥” “शाकैः शक्तैर्म्मरुद्भिः सह ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक पुं-नपुं।

वास्तुकादिशाकः

समानार्थक:शाक,हरितक,शिग्रु

2।9।34।2।1

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

अवयव : शाकनालः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक¦ पु॰ न॰ शक--घञ्।

१ पत्रपुष्पादौ अमरः

२ वृक्षनेदे पु॰(सेगुण) वृक्षे च

३ शक्तौ

४ शिरीषवृक्षे पु॰ शब्दरत्ना॰।

५ स्वराज्यावधि वत्सरप्रवर्त्तके राजभेदे

६ तदीये वत्सरेच पु॰ मेदि॰। श्यति सामर्थ्यं शो--क तस्य नेत्त्वम्। [Page5094-a+ 38]
“मूलपत्त्रे करीराग्रे फलकाण्डाधिरूढकम्। त्वक्पुष्पंकवकञ्चैव शाकं दशविधं स्मृतम्” इत्युक्तेषु

७ वृक्षा-दीनां पत्त्रादिषु न॰। तत्र

१ मूलं भूलकादेः।

२ पत्रंवास्तूकादेः।

३ करीरं वंशादेः।

४ अग्रं वेत्रादेः।

५ फलंकुष्माण्डादेः।

६ काण्डं उत्पलादेः।

७ अधिरूढं ताला-स्थिमज्जादेः।

८ त्वक् मातुलाङ्गादेः।

९ पुष्पं कोविदा-रादेः।

१० कवकं छत्रिकादेः। भावप्र॰ अन्यथोक्तं यथा
“पत्रं पुष्प फलं नालं कन्दं संस्वेदजं तथा। शाकं षड्-विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्”।
“प्रायः शाकानिसर्वाणि विष्टम्भीनि गुरूणि च। रूक्षाणि बहुवर्चांसिसृष्टविण्मारुतानि च। शाकं भिन्नत्ति वपुरस्थिनहन्ति नेत्रम् वर्णं विनाशयति रक्तमथापि शुक्रम्। प्रज्ञाक्षयं च कुरुते पलितञ्च नूनम् हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः”।

८ द्वीपभेदे मत्स्यपु॰

१२

१ अ॰तत्प्रमाणाद्युक्तं यथा
“शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम्। कथ्यमानंनियोधध्वं शाकं द्वीपं द्विजोत्तमाः!। जम्बूद्वीपस्य वि-स्ताराद्द्विगुणस्तस्य विस्तरः। विस्तारात् द्विगुणश्चापिपरीणाहः समन्ततः। तेनावृतः समुद्रोऽयं द्वितीयोणवणोदकः। तत्र पुण्या जनपदा चिराच्च म्रियतेजनः। कुत एव च दुर्भिक्षं क्षपातेजोयुतेष्विह। तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः। शाकद्वीपा-दिषु स्येषु सप्त सप्त नगास्त्रिषु। ऋज्वायताः प्रति-दिशं निविष्टाः पर्वतोत्तमाः। रत्नाकराद्रिनामानःसालुमन्तो महाचिताः। समोदिताः प्रतिदिशं द्वीपवि-स्तारमानतः। उभवत्रावगाढौ च लवणक्षीरसागरौ। शाकद्वीप्रे तु वक्ष्यामि सप्त दिव्यान् महाचलान्। देवर्षि-गन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतः स सौवर्णचदयो नाम पर्वतः। तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यप-यान्ति च। तस्यापरेण सुमहान् जलधारो महा-गिरिः। स वै चन्द्रः समाख्यातः सर्वौवधिसमन्वितः। तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम्। नारदो नामचैवोक्तो दुर्गशैलो महाचितः। तत्राचलौ समुत्पन्नौ पूर्वंनारदपर्वतौ। तस्यापरेण सुमहान् श्यामो नाम महा-गिरिः। यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल। स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः। शब्दमृत्युःपुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः। रत्नमालान्तरमयःशाल्मलश्चान्तरालकृत्। तस्यापरेण रजतो महानस्तो-[Page5094-b+ 38] गिरिः स्मृतः। स वै सोमक इत्युक्तो देवैर्वत्रामृतंपुरा। अमृतञ्चाहृतञ्चेव मातुरर्थे गरुत्मता। तस्या-परे चाम्बिकेयः सुमनाश्चैव स स्मृतः। हिरण्याक्षोवराहेण तस्मिन् शैले निषूदितः। आम्बिकेयात् परोरम्यः सर्वाषधिनिवेशितः। विभ्राजस्तु समाख्यातःस्फाटिकस्तु महान् निरिः। यस्माद्विभ्राजते वह्निर्वि-भ्राजस्तेन स स्मृतः। सैवेह केशवेत्युक्तो यतो वायुःप्रवाति च। तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजो-त्तमाः। शृणुध्वं नामतस्तानि यथावदनुपूर्वशः। द्वि-नामान्येव वर्षाणि यथैव गिरयस्तथा। उदयस्योदयंवर्षं जलधारेति विश्रुतम्। नाम्ना गतभयं नाम वर्षंतत् प्रथमं स्मृतम्। द्वितीयं जलधारस्य सुकुमारमितिस्मृतम्। तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम्। नारदस्य च कौमारन्तदेव च सुखोदयम्। श्यामपर्वत-वर्षं तदनीचकमिति स्मृतम्। आनन्दकमिति प्रोक्तंतदेव मुनिभिः शुभम्। सोमकस्य शुभं वर्षं विज्ञयंकुसुमोत्करम्। तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम्। आम्बिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम्। तदेवध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम्। द्वीपस्य परि-णाहञ्च ह्रस्वदीर्घत्वमेव च। जम्बूद्वीपेन संख्यातं तस्यमध्ये वनस्पतिम्। शाको नाम महावृक्षः प्रजास्तस्यसहानुगाः। एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः। विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह। तत्र पुण्याजनपदाश्चातुर्वर्ण्यसमन्विताः। तेषु नद्यश्च सप्तैव प्रति-वर्षं समुद्रगाः। द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधास्मृता। प्रथमा सुकुमारीति गङ्गा शिवजला शुभा। मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता। सुकुमारीतपःसिद्धा द्वितीया नामतः सती। नन्दा च पावनीचैव तृतीया परिकीर्त्तिता। शिविका च चतुथीस्यात् द्विविधा च पुनः स्मृता। इक्षुश्च पञ्चमी श्वेथातथैव च पुनः कुहूः। वेणुका चामृता चैव षष्ठो सम्प-रिकीर्त्तिता। सुकृता च गभस्ती च सप्तमी परिकी-र्त्तिता। एताः सप्त महाभागाः! प्रतिवर्षं शिवोदकाः। भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम्। अभिगच्छन्तिताश्चान्या नदनद्यः सरांसि च। बहूदकपरिस्रावायतो वर्षति वासवः। तासान्तु नामधेयानि परिमाणंतथैव च। न शक्यं परिसंख्यातुं पुण्यास्ताः सरि-दुत्तमाः। ताः पिबन्ति सदा हृष्टा नदीर्जन्पदास्तु ते। [Page5095-a+ 38] एते शान्तभयाः प्रीक्ताः प्रमोदा ये च वै शिवाः। आनन्दाश्च सुखाश्चैव क्षेमकाश्च नरैः सह। वर्णाश्रमा-चारयुता देशास्ते सप्त विश्रुताः। आरोग्या बलिनश्चैवसर्वे मरणवर्जिताः। अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः। न तत्रास्ति युगावस्था चतुर्युगकृताक्वचित्। त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते। शाकद्वीपादिषु ज्ञेयं पञ्चस्वंतषु सर्वशः। देशस्य तु विचा-रेण कालः स्वाभाविकः स्मृतः। न तेषु सङ्करः क-श्चित् वर्णाश्वमकृतः क्वचित्। धर्मस्य चाव्यभीचारादेका-न्तसुखिनो जनाः। न तेषु माया लोभो वा ईर्ष्यासूयाभयं कुतः। विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकंस्मृतम्। कालो मैव च तेष्वस्ति न दण्डो न च दा-ण्डिकः। स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक¦ mn. (-कः-कं) A pot-herb in general, any leaf, flower, fruit, stalk, root, &c., used as a vegetable. m. (-कः)
1. One of the seven Dw4ipas or divisions of the world; the sixth, surrounded by the sea of milk or white sea.
2. Power, strength.
3. The Sirisha-tree, (Acacia sirisa.)
4. The Teak-tree, (Tectona grandis.)
5. An era, a period usually commencing with some celebrated prince, as YUDISHT'HIRA VIKRAMA4DITYA, S4A4LIVA4HAN4A, &c., thence denominated SA4KE4- S4WARAS, &c.; the term in ordinary use is applied especially to the era of SA4LIVA4HAN4A, commencing 76 or 78 years after the Christian era. E. शक् to be able, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकः [śākḥ] कम् [kam], कम् [शक्-घञ्] A vegetable, pot-herb, herb, any edible leaf, fruit or root used as a vegetable; दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थः । अन्यैर्नृपालैः परिदीयमानं शाकाय वा स्याल्लवणाय वा स्यात् Jag.; वेत्रशाककुजे शैले Ki.15.18.

कः Power, strength, energy.

The teak tree.

The Śirīṣa tree; यस्मिन् शाको नाम महीरुहः Bhāg.5.2.24.

N. of a people; see शक.

An era; especially the era of Śālivāhana.

N. of the sixth Dvīpa. -Comp. -अङ्गम् pepper. -अम्लम् hogplum. ˚भेदनम् sorrel. -अष्टमी the 8th day of the dark half of फाल्गुन (on which vegetables are offered to पितृs). -आख्यः the teak tree. (-ख्यम्) a vegetable.-आहारः a vegetarian (living only on herbs &c.).-कलम्बकः leek, garlic. -चुक्रिका the tamarind.-तरुः the teak tree.

पणः a measure equal to a handful.

a handful of vegetables. -पत्रः the Śigru tree (Mar. शेवगा). -पात्रम् a vegetable dish. -पार्थिवः a king fond of an era; see मध्यमपदलोपिन् -प्रति ind. a little of herbs. -योग्यः coriander. -रसः edible vegetable juice. -राज्, -राजः Chenododium (Mar. चाकवत); also शाकवीर. -विन्दकः see बिल्व. -वृक्षः the teak tree.-व्रतम् a vow of abstinence from vegetables. -शाकटम्, -शाकिनम् a field of vegetables, a kitchen-garden.-श्रेष्ठा the egg-plant (Mar. वांगें).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक m. (fr. शक्)power , might , help , aid RV.

शाक m. helpful , a helper , friend ib.

शाक n. (or m. g. अर्धर्चा-दि; of doubtful derivation , and scarcely to be connected with 1. शाक)a potherb , vegetable , greens Gr2S3rS. Mn. MBh. etc.

शाक n. any vegetable food Gaut.

शाक m. the Teak tree , Tectona Grandis Gr2S3rS. MBh. etc.

शाक m. Acacia Sirissa L.

शाक m. N. of a द्वीप(the sixth of the seven द्वीपs , called after the Teak tree growing there , surrounded by the sea of milk or white sea , and inhabited by the ऋत-व्रतs , सत्य-व्रतs , दान-व्रतs , and अनु-व्रतs) MBh. Pur.

शाक m. or n. (?) N. of a place Col.

शाक m. N. of a man g. कुञ्जा-दि.

शाक mfn. (fr. शक)relating to the शकs or Indoscythians

शाक mn. ( scil. संवत्सर, अब्दetc. ) the शकera (also शाक-काल; See. शकक्) VarBr2S. Sch.

शाक m. (also) a general N. for any era

शाक m. ( pl. )N. of a people( w.r. for शक) Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is शाकद्वीप; the hill after which the द्वीप is named. फलकम्:F2: M. १२३. ३६.फलकम्:/F ^1 भा. V. I. ३२.

(II)--the tree in the midst of शाकद्वीपम्. वा. ४९. ८८; Vi. II. 4. ६३. [page३-397+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāka : m.: Name of a tree of the Śākadvīpa.

Described as famous (vikhyāta) and a big tree (mahādruma); it is situated in the middle of that Dvīpa (tasya madhye mahādrumaḥ//śāko nāma mahārāja tasya dvīpasya madhyagaḥ/) 6. 12. 25-26.


_______________________________
*2nd word in right half of page p456_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāka : m.: Name of a tree of the Śākadvīpa.

Described as famous (vikhyāta) and a big tree (mahādruma); it is situated in the middle of that Dvīpa (tasya madhye mahādrumaḥ//śāko nāma mahārāja tasya dvīpasya madhyagaḥ/) 6. 12. 25-26.


_______________________________
*2nd word in right half of page p456_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शाक&oldid=504844" इत्यस्माद् प्रतिप्राप्तम्