शाकिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी, स्त्री, (शाकोऽस्त्यत्रेति । शाक + इनिः ।) शाकयुक्ता भूमिः । यथा, -- “शकटः शाकिनी गावो जालमस्पन्दनं वनम् । अनूपं पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥” शकटा धान्यादिवहनद्बारेणोपजीव्यः । “पत्रं पुष्पं फलं कन्दं नालं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” इति वैद्योक्तशाकयोगात् शाकिनीगृहवाटिका- शाकाद्याहरणेन । गावो दुग्धादिना । जालं मत्स्याद्याहरणेन । अस्पन्दनं स्वस्थानादत्यागः ऋणादिलाभेन । व्ययाधिक्यनिवृत्त्या च । वनं फलपुष्पाद्याहरणेन । अनूपं बहूदकदेशः समृणालशालूकाद्याहरणेन । पर्व्वतो गैरिक- मृदाद्याहरणेन । राजा भैक्षादिना । इत्या- ह्रिकतत्त्वम् ॥ * ॥ दुर्गाया अनुचरीविशेषः । यथा, -- “डाकिनी योगिनी चैवखेचरी शाकिनी तथा । दिक्षु पूज्या इमा देव्यः सुसिद्धाः फलदायिकाः ॥” इति कात्यायनीकल्पः ॥ “ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । ततः परशिवो देवि षट्शिवाः परिकीर्त्तिताः ॥ मूलाधारे तु ब्रह्माणं डाकिनीसहितं न्यसेत् ॥ सर्व्वत्रं त्र्यक्षरीमुक्त्वा वादिसान्तं सबिन्दुकम् ॥ स्वाधिष्ठानाख्यचक्रे तु सविष्णुं राकिणीं तथा । वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥ डादिफान्तार्णसहितं रुद्रञ्च लाकिनीं तथा । अनाहते कादिठान्तं ईश्वरं काकिनीं तथा ॥ विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुतम् । सदाशिवं शाकिनीन्तु विन्यसेत् पूर्व्ववत्ततः ॥ आज्ञाचक्रे तु देवेशि ह-क्ष-वर्णसमन्वितम् । परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥” इति तारान्यासभेदः । इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी¦ स्त्री शाकमस्त्यस्याः उत्पद्यत्वेन इनि।

१ शाकभव-नयोग्यायां मूमौ गृहवाटिकायाम्

२ देवीसहचरीभेदे च।
“डाकिनी योगिनी चैव खेचरी शाकिनी तथा। दिक्षुपूज्या इमा देव्यः सुसिद्धिफलदायिकाः” कात्या॰ कल्प॰। कण्ठदेशस्थे विशुद्धाख्ये चक्रे स्थितायां

३ देवीशक्तौ च
“विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुते। सदाशिवंशाकिनीञ्च विन्यसेत् पूर्ववत्ततः” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी¦ f. (-नी)
1. A female divinity of an inferior character, attendant especially on S4IVA and DURGA
4.
2. A field of vegetables. E. शाक, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी [śākinī], [शाकमस्त्यस्या इनि]

A field of vegetables.

A kind of female being attendant on Durgā (supposed to be a demon or fairy).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकिनी f. ( इनी)a kind of female demon attendant on दुर्गाPan5cat. Katha1s.

शाकिनी f. (See. under शाकिन्)a field or land planted with vegetables or potherbs L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति in Kiricakra. Br. IV. २०. १६.

"https://sa.wiktionary.org/w/index.php?title=शाकिनी&oldid=438544" इत्यस्माद् प्रतिप्राप्तम्