शाकुन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकुनः, पुं, (शकुनमधिकृत्य कृतो ग्रन्थः । शकुन + अण् ।) पशुपक्ष्यादिरूपशकुनद्वारा मनुष्य- शुभाशुभनिश्चायकग्रन्थः । तस्येमौ श्लोकौ । “शुभाशुभज्ञानविनिर्णयाय हेतुर्नृणां यः शकुनः स उक्तः । गतिः स्वरालोकनभावचेष्टां संकीर्त्तयामो द्बिपदादिकानाम् ॥ लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकार्य्यः । नापायकूपे पतति प्रसर्पन् शास्त्रं हि दिव्या दृगतीन्द्रियेषु ॥” इति वसन्तराजशाकुने १ सर्गः ॥ (शकुनस्यायमिति । शकुन + “तस्येदम् ।” ४ । ३ । १२० । इति अण् । पक्षिसम्बन्धी । यथा, मनुः । ३ । २६८ । “द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकुन¦ पु॰ शकुनं शुभाशुभसूचकं निमित्तमधिकृत्य कृतोग्रन्थः अण्। शकुनज्ञानसाधने ग्रन्थे (काकचरित)।
“शुभाशुभज्ञानविनिर्णयार्थो हेतुर्नृणां यः शकुनः सउक्तः। गतिस्वरालोकनभावचेष्टां संकीर्त्तयामोद्वि-पदादिकानाम्। लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेनविज्ञातसमस्तकर्म्मा। नापायकूपे पतति प्रसर्पन् शास्त्रंहि दिव्या दृगतीन्द्रियेषु” वसन्ताजिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकुन¦ mfn. (-नः-नी-नं)
1. Of or relating to birds.
2. Ominous, portentous. E. शकुन, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकुन [śākuna], (-नी f.) [शकुन-अण्]

Relating to birds; शाकुनेनाथ पञ्च वै (पितरः प्रीयन्ते) Ms.3.268.

Relating to omens.

Ominous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकुन mfn. = परो-त्तापिन्L. (" repentant " , " regretful " W. )

शाकुन mf( ई)n. (fr. शकुन)derived from or relating to birds or omens Mn. MBh. etc.

शाकुन mf( ई)n. having the nature of a bird Car.

शाकुन mf( ई)n. ominous , portentous W.

शाकुन m. a bird-catcher VarBr2S.

शाकुन m. augury , omen ib. R.

शाकुन m. N. of wk. by वसन्त-राज(= शकुनर्णवSee. )

"https://sa.wiktionary.org/w/index.php?title=शाकुन&oldid=504847" इत्यस्माद् प्रतिप्राप्तम्