शाक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यः, पुं, (शकोऽभिधानमस्येति । शक + “शण्डिकादिभ्यो ञ्यः ।” ४ । ३ । ९२ । इति ञ्यः ।) बुद्धः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्य¦ पु॰ शक--थञ् तत्र साधुः यत्। बुद्धे। शाक्यशब्दनिरुक्तिरन्यथोक्ता यथा(
“शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे। तस्मादि-क्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः” भरतधृतवच-नम्। इयमत्राख्यायिका पितृशप्ताः केचिदिक्ष्वाकुवंश्यागोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षेकृतवासाः शाक्या इति ख्यातिमापन्नाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्य¦ m. (-क्यः)
1. BUDD'HA, the founder of the Baudd'ha religion.
2. The name of a tribe. E. शक् to be able, and ण्यत्, घञ् or यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्यः [śākyḥ], [शक्-घञ् तत्र]

N. of the family of Buddha.

N. of Buddha. -Comp. -पुत्रीयः a Buddhist monk. -भिक्षुः, -भिक्षुकः a Buddhist religiousmendicant. -मुनिः, -सिंहः epithets of Buddha. -शासनम् the doctrine of Buddha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्य mfn. derived or descended from the शकs (= शका अभिजनो ऽस्य) g. शण्डिका-दि

शाक्य m. N. of a tribe of landowners and क्षत्रियs in कपिल-वस्तु(from whom गौतम, the founder of Buddhism , was descended) Buddh. MWB. 21 , 22

शाक्य m. N. of गौतमबुद्धhimself Nya1yam.

शाक्य m. of his father शुद्धोदन(son of संजय) Pur.

शाक्य m. a Buddhist mendicant VarBr2S.

शाक्य m. patr. fr. शकg. गर्गा-दि

शाक्य m. patr. fr. शाक, or शाकिन्g. कुर्व्-आदि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Sanjaya, and father of शुद्धोद (na). भा. IX. १२. १४; M. २७१. १२; वा. ९९. २८८; Vi. IV. २२. 8.

"https://sa.wiktionary.org/w/index.php?title=शाक्य&oldid=438549" इत्यस्माद् प्रतिप्राप्तम्