शाख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाख, ऋ व्याप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ऋ, अशशाखत् । इति दुर्गादासः ॥

शाखः, पुं, कृत्तिकापुत्त्रः । यथा, -- “अवाप चानिलात् पुत्त्रमग्नितुल्यगुणं पुनः । अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः । अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥” इति मात्स्ये ५ अध्यायः ॥ छित्तिः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाख¦ व्याप्तौ भ्वा॰ पर॰ सक॰ सेट् ऋदित् चङि न ह्रस्वः। शाखति अशाखोत्।

शाख¦ पु॰ शाख--अच्। कृत्तिकापुत्रे स्कन्दानुजे

१ कुमारानु-चरगणभेदे
“अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत। तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः” मत्स्यपु॰

५ अ॰।

२ ग्रन्थपरिच्छेदे सर्गस्थानीवे ग्रन्थांशभेदे शब्दच॰। वृक्ष-स्यांशभेदे (डाल) स्त्री अमरः।

३ पक्षान्तरे

४ राहौ

५ वेदै-कदेशे च स्त्री मेदि॰।

६ अन्तिके विश्वः।

७ देहांशभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाख(ऋ)शाखृ¦ r. 1st cl. (शाखति) To pervade.

शाख¦ m. (-खः) A plant, (Galedupa arborea.) f. (-खा)
1. A branch, the branch of a tree.
2. A branch or sub-division of the Ve4das, consis- ting of the several Sanhita4s or collections of prayers in each Ve4da, as received in different schools, modified more or less either in the arrangement of the whole text, or in particular portions of it.
3. An arm.
4. A sect, a faction, a party.
5. Any sub-division.
6. Any part of an animal not endowed with sensibility, as a horn, &c. E. शाख् to pervade, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखः [śākhḥ], N. of Kārtikeya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाख m. N. of a manifestation of स्कन्दor of his son MBh. Hariv. Pur.

शाख m. Pongamia Glabra L.

शाख mn. N. of a place Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Agni and brother of कुमार, फलकम्:F1: Br. III. 3. २५; M. 5. २६; वा. ६६. २४; Vi. I. १५. ११५.फलकम्:/F an अम्श of Skanda. फलकम्:F2: वा. १०१. २८०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀKHA : According to one view Śākha was the younger brother of Subrahmaṇya while there are others who maintain that he was Subrahmaṇya's son. In verse 37, Chapter 44 of Śalya Parva it is stated that Śākha was the son of the Vasu Anala and the younger brother of Subrahmaṇya and that he had two brothers called Vaiśākha and Naigameya. It is stated in Chapter 15, part 1 of Viṣṇu Purāṇa as follows:- “Āpa, Dhruva, Soma, Dharma, Anila, Agni, Pratyūṣa and Prabhāsa are the aṣṭavasus. Vaitaṇḍa, Śrama, Śānta, and Dhvani were sons of Āpa. Kāla, who annihilates the entire world is the son of Dhruva and Varccas is Soma's son. Varccas gives people the vital glow. Draviṇa, Hutahavyavaha, Śiśvara, Prāṇa and Varuṇa were the sons of Dharma by Manoharā. Anila's wife was Śivā, and two sons, Manojava and Avijñatagati were born to the couple. Kumāra, son of Agni was born in Śarastamba and he had three brothers called Śākha, Viśākha and Naigameya.”

The following story about the birth of Śākha is from Taraṅga 6, Lāvāṇakalambaka of Kathāsaritsāgara: Defeated in battle by Tārakāsura, Indra decided to have no more fight with him and retired to Mount Mahāmeru. Devas and maharṣis sought asylum with Subrahmaṇya, who gave them protection. Indra came to know of it and fought with Subrahmaṇya feeling that the latter had captured his kingdom. Two sons, Śākha and Viśākha were born from the face of Subrahmaṇya wounded by the Vajrāyudha of Indra.


_______________________________
*3rd word in left half of page 668 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शाख&oldid=438551" इत्यस्माद् प्रतिप्राप्तम्