शाखिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखी, [न्] पुं, (शाखास्त्यस्येति । शाखा + इनिः ।) वृक्षः । इत्यमरः ॥ (यथा, -- “सीताया हृदि यच्छिरीषकुसुमप्राये पफालो- च्चकैः पौलस्त्यस्य नितान्तकुण्ठकुलिशे वज्राधिके वक्षसि । आपुङ्खं निममज्ज मन्मथशरस्तन्नैव जानीमहे कः शाखी सखि ! यस्य पुष्पमभवत् पुष्पायुध- स्यायुधम् ॥” इत्युद्भटः ॥) वेदः । तुरुष्काख्यजनः । इति मेदिनी ॥ राज- भेदः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखिन् पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

2।4।5।1।3

वृक्षो महीरुहः शाखी विटपी पादपस्तरुः। अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखिन्¦ पु॰ शाखाऽस्त्यस्य इनि।

१ वृक्षे अमरः।

२ वेदैक-देशवति,

३ नृपभेदे,

४ म्लेच्छभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखिन्¦ mfn. (-खी-खिनी-खि) Branched, branching, having branches. (literally or figuratively.) m. (-खी)
1. A tree.
2. Ve4da.
3. A follower of any vedic school.
4. An inhabitant of the northern districts bordering on India, a Turk or Tartar.
5. The name of a king. E. शाखा a branch, aff. इनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखिन् [śākhin], a. [शाखा अस्त्यस्य इनि]

Having branches (fig. also).

Branching, ramifying.

Belonging to any branch or school (as of the Veda). -m.

A tree; कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः Ś.1.15.

A Veda.

A follower of any Vedic school or recension.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखिन् mfn. provided with branches Ya1jn5. MBh. Hariv.

शाखिन् mfn. separated into schools (said of the वेद) BhP.

शाखिन् mfn. adhering to a partic. Vedic school Kull. TPra1t. Sch.

शाखिन् m. a tree Suparn2. MBh. Ka1v. etc.

शाखिन् m. a वेदwhich exists in various schools L.

शाखिन् m. the follower of any Vedic school Ba1dar. Sch.

शाखिन् m. Salvadora Persica L.

शाखिन् m. N. of a king L.

शाखिन् m. pl. N. of a people(= तुरुष्क; See. शाखि) L.

"https://sa.wiktionary.org/w/index.php?title=शाखिन्&oldid=504852" इत्यस्माद् प्रतिप्राप्तम्