सामग्री पर जाएँ

शाटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटकः, पुं क्ली, (शाट + स्वार्थे कन् ।) पटः । (यथा, कथासरित्सागरे । ५३ । ३८ । “स राजवन्दिनामा तद्दत्त्वा शाटकमग्रहीत् ॥”) नाटकभेदः । इत्यमरभरतौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटक¦ पु॰ न॰ शट--ण्वुल्। वस्त्रे अमरः स्त्रीत्वमपि टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटक¦ mn. (-कः-कं) A pettieoat. E. शट् to go, (round the limbs,) ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटकः [śāṭakḥ] कम् [kam], कम् Cloth, garment, petticoat; रक्तो$भिजायते भोग्यो नारीणां शाटको यथा Pt.1.144.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटक m. n. = शाटKa1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=शाटक&oldid=321557" इत्यस्माद् प्रतिप्राप्तम्