शाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाणम्, क्ली, (शणेन निर्म्मितमिति । शण + अण् ।) शणनिर्म्मितवस्त्रम् । यथा । क्षौमं शाणं वा ब्राह्मणस्य कार्पासं क्षत्त्रियस्य आविकं वैश्यस्य । क्षुमा अतसी तस्या इदं क्षौमं तसरादि । शाणं शणतन्तुभवं तदुभयं ब्राह्मणस्य । इति संस्कारतत्त्वम् ॥

शाणः, पुं, (शण्यते ज्ञायते गुणादिरत्रेति । शण + घञ् ।) कषपट्टिका । कष्टिपातर इति भाषा । तत्पर्य्यायः । निकषः ३ कषः ३ । इत्य- मरः ॥ शानः ४ निकसः ५ कसः ६ । इति भरतः ॥ आकषः ७ । इति शब्दरत्नावली ॥ माषचतुष्टयम् । चारि माषा इति भाषा । तत्पर्य्यायः । निष्कः २ टङ्कः ३ । इति वैद्यक- परिभाषा ॥ यथा, -- “माषैश्चतुर्भिः शाणः स्यात् वरणः स निगद्यते । टङ्कः स एव कथितस्तद्द्बयं कोल उच्यते ॥” इति भावप्रकाशः ॥ लौहादीनां निकषः । शानपातर इति भाषा । इति मेदिनी ॥ करपत्रम् । करात् इति भाषा । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाण पुं।

स्वर्णघर्षणशिला

समानार्थक:शाण,निकष,कष

2।10।32।1।3

नाराची स्यादेषणिका शाणस्तु निकषः कषः। व्रश्चनःपत्रपरशुरीषिका तूलिका समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाण¦ न॰ शणेन निर्वृत्तम् अण्। शणसूत्रनिर्मिते

१ वस्त्रादौशण--दाने (तेजने) घञ्। (कष्टिपाथर)

२ कषपाषाणे

३ अस्त्रादीनां निकषणे तीक्ष्णकरणयन्त्रभेदे मेदि॰

४ कर-पत्रे (करात) विश्वः।

५ माषचतुष्कमाने भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाण¦ mfn. (-णः-णी-णं) Made of or from Bengal flax or S4an
4. mf. (-णः-णी)
1. A touchstone.
2. A whet or grindstone.
3. A weight of four Ma4shas.
4. A saw. n. (-णं)
1. Coarse cloth, sack-cloth, canvas.
2. A hempen garment. f. (-णी)
1. Ragged or torn raiment.
2. A new unseamed and single-breadth of cloth, given to the religious student at his investiture for his upper garment.
3. A ragged garment given to the Jaina ascetic at his initiation.
4. A small tent or sereen, used especially as a retiring room for actors and tumblers, &c.
5. Gesture, gesticulation, making sings with the hands or eyes, &c.
6. A saw.
7. A touchstone.
8. A whetstone. E. शण् to give, aff. घञ्; or शो to sharpen, and ण aff.; or शण S4an4, and अण् aff. of derivation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाण [śāṇa], a. (-णी f.) [शणेन निर्वत्तम् अण्] Hempen, flaxen.

णः A touch-stone; मणिः शाणोल्लीढः Bh.2.44; Bv.1.73.

A whetstone.

A saw.

A weight of four Māṣas; अष्टौ शाणाः शतमानं वहन्ति Mb.3.134.15.

णम् Sack-cloth, coarse cloth.

A hempen garment; सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च Ms.1.87;2.41. -Comp. -आजीवः an armourer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाण m. (or f( आ). ; fr. शोSee. शान)a whetstone , grindstone , touchstone Ka1v. Ra1jat.

शाण m. a saw L.

शाण m. (or f( आ). )a weight of four माषs Hariv. Bhpr.

शाण mf( ई)n. (fr. शण)made of hemp or Bengal flax , hempen , flaxen S3Br. etc.

शाण m. or n. a hempen garment Gaut.

"https://sa.wiktionary.org/w/index.php?title=शाण&oldid=504854" इत्यस्माद् प्रतिप्राप्तम्