सामग्री पर जाएँ

शाणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाणी, स्त्री, (शणस्य विकारः । शण + अण् । टिड्ढेति ङीप् ।) शणसूत्रमयी पट्टिका । यथा, -- “शाणीप्रायाणि वस्त्राणि शमीप्राया मही- रुहाः । शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥” इति विष्णुपुराणे ६ अंशे १ अध्यायः ॥ शाणी शणसूत्रमयी पट्टिका तत्तुल्यानि वस्त्राणि । इति तट्टीका ॥ (यथा, महाभारते । ३ । १९४ । १९ । “वस्त्राणां प्रवरा शाणी धान्यानां कोर- दूषकः ॥”) प्रावरणान्तरम् । ताम्बु इति भाषा । इति मेदिनी ॥ छिद्रवस्त्रम् । यथा । शाणी गोणी छिद्रवस्त्रे । इति हेमचन्द्रः ॥ हस्तकटाक्षादि- सूचणा । इशारा इति पारस्यभाषा । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाणी [śāṇī], 1 A touchstone.

A white stone.

A saw.

A hempen garment; वस्त्राणां प्रवरा शाणी Mb.3.19.19.

A ragged garment; शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः Mb.12.33.13.

A small screen or tent.

Gesticulation, a sign made with the hands or eyes.

A weight of four Māṣas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाणी f. See. below.

शाणी f. a hempen cloth or garment MBh.

शाणी f. ragged or torn raiment , the tattered clothes of a Jain ascetic L.

शाणी f. a single breadth of cloth given to a student at his investiture W.

शाणी f. a small tent or screen ib.

शाणी f. gesture , gesticulation ib.

"https://sa.wiktionary.org/w/index.php?title=शाणी&oldid=321823" इत्यस्माद् प्रतिप्राप्तम्