शातकुम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातकुम्भम्, क्ली, (शतकुम्भे पर्व्वते भवम् । शत- कुम्भ + अण् ।) काञ्चनम् । (यथा, माघे । ९ । ९ । “द्रुतशातकुम्भनिभमंशुमतो वपुरर्द्धमग्नवपुषः पयसि ॥”) धुस्तूरः । इत्यमरः ॥

शातकुम्भः, पुं, करवीरवृक्षः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातकुम्भ नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।2।2

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातकुम्भ¦ न॰ शतकुम्भे गिरौ भवः अण्।

१ हिरण्ये अमरः

२ धूस्तूरे

३ करवीरे च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातकुम्भ¦ n. (-म्भं) Gold. m. (-म्भः) A plant, (Nerium odorum.) E. शतकुम्भ said to be the name of a mountain, अण् aff. implying production.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातकुम्भम् [śātakumbham], 1 Gold; द्रुतशातकुम्भनिभमंशुमतः Śi.9.9; Mb.3.172.25; N.16.34.

The thron-apple (धत्तूर).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शातकुम्भ/ शात--कुम्भ n. (fr. शत-कुम्भा)gold MBh. R. etc.

शातकुम्भ/ शात--कुम्भ mfn. golden ib.

शातकुम्भ/ शात--कुम्भ m. Nerium Odorum L.

शातकुम्भ/ शात--कुम्भ m. the thorn-apple L.

"https://sa.wiktionary.org/w/index.php?title=शातकुम्भ&oldid=504857" इत्यस्माद् प्रतिप्राप्तम्