शात्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात्रवम्, क्ली, (शात्रोर्भावः समूहो वा । शत्रु + अण् ।) शत्रुभावः । शत्रुसंहतिः । इति मेदिनी ॥ (शत्रुसम्बन्धिनि, त्रि । यथा, रघुः । ४ । ४२ । “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवञ्च पपुर्यशः ॥”)

शात्रवः, पुं, (शत्रुरेव । स्वार्थे अण् ।) शत्रुः । इत्यमरः ॥ (यथा, माघे । १४ । ४४ । “तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात्रव पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।1।6

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात्रव¦ पु॰ शत्रुरेव स्वार्थेऽण्।

१ रिपौ अमरः। तस्य भावःतेषां संघो बा अण्।

२ वैरे

३ रिपुसमूहे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात्रव¦ m. (-वः) An enemy. n. (-वं)
1. Enmity, hostility.
2. A multitude of enemies. f. (-वी) Hostile. E. शत्रु an enemy, and अण् pleonasm, or aff. of quality or number.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात्रव [śātrava], a. (-वी f.) [शत्रुरेव शत्रोरिदं वा अण्]

Relating to an enemy; नारिकेलासवं योधाः शात्रवं च पपुर्यशः R.4. 42.

Hostile, inimical. -वः An enemy; तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखो$र्थिनः Śi.14.44;18.2; Ve.5.1; Bk.5.81; Ki.14.2; देवः स्वर्गगतो$पि शात्रववधेनाराधितः स्यादिति Mu.2.5.

वम् A collection of enemies; त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् Rām.7.1.17.

Enmity, hostility; त्रयीशात्रवशत्रवे R. G.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शात्रव mf( ई)n. (fr. शत्रु)belonging to an enemy , hostile , inimical R. Ragh.

शात्रव m. an enemy MBh. Ka1v.

शात्रव n. enmity , hostility L.

शात्रव n. a multitude of enemies L.

"https://sa.wiktionary.org/w/index.php?title=शात्रव&oldid=504858" इत्यस्माद् प्रतिप्राप्तम्