शाद्वल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद्वलः, त्रि, (शाद + “नडशादात् ड्वलच् ।” ४ । २ । ८८ । इति ड्वलच् ।) नवतृणबहुलदेशः । इत्यमरः ॥ शादो नवतृणं विद्यतेऽत्र शाद्बलः । शष्पवाचिन एव शादशब्दाद्वलः स्यात् न तु पङ्कयाचिनोऽनभिधानात् । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ३० । १४ । “शाद्वलेषु यदा शिष्ये वनान्ते वनगोचरा । कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद्वल वि।

बालतृणबहुलदेशः

समानार्थक:शाद्वल

2।1।10।1।1

शाद्वलः शादहरिते सजम्बाले तु पङ्किलः। जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद्वल¦ पु॰ शादाः सन्त्यत्र ड्वलच्। बहुलहरिततृणयुक्ते देशेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद्वल¦ mfn. (-लः-ला-लं) Abounding in fresh or green grass. E. शाद young grass, ड्वलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद्वल [śādvala], a. [शादाः सन्त्यत्र वलच्]

Grassy.

Abounding in young green grass.

Green, verdant. -लः,

-लम् A grass-plot, green, meadow; शय्या शाद्वलम् Śānti. 2.21; R.2.17; रम्या नवद्युतिरपैति न शाद्बलेभ्यः Ki.5.37; Y.3.7; also शाद्वलस्थली.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद्वल mfn. (often written शाड्वल; See. Pa1n2. 4-2 , 88 )abounding in fresh or green grass , grassy , verdant , green

शाद्वल n. sg. and pl. ( L. also m. ; ifc. f( आ). )a place abounding in young grass , grassy spot , turf Gr2S. Ya1jn5. MBh. etc.

शाद्वल m. a bull L. (written शाड्वल).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the forest in the country of Uttarakurus where Samjana roamed as a mare. वा. ८४. ६८.

"https://sa.wiktionary.org/w/index.php?title=शाद्वल&oldid=438565" इत्यस्माद् प्रतिप्राप्तम्