शान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान, ञ तेजे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।) शानस्तिक्ष्णीकरणम् । ञ, शीशांसति शीशांसते खड्गं कर्म्मकारः । इति दुर्गादासः ॥

शानः, पुं, शाणः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान¦ तेजने भ्वा॰ उभ॰ सक॰ सेट् स्वार्थे सन्। शीशांसति ते अशीशांसीत् अशीशांसिष्ट।

शान¦ पु॰ शान--अच् शो निशाने इत्युक्तेरनित्यः सन्। अस्त्रादीनां तीक्ष्णताकारके यन्त्रभेदे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान¦ m. (-नः)
1. A touchstone.
2. A grindstone. f. (-नी) A sort of cucumber. E. शो to make small or sharpen, aff. ल्युट्; also शाण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शानः [śānḥ], 1 A touch-stone.

A whet-stone.

Comp. पादः a stone for grinding sandal.

the Pāriyātra mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान m. (See. 1. शाण)a whetstone , grindstone , touchstone L.

"https://sa.wiktionary.org/w/index.php?title=शान&oldid=322334" इत्यस्माद् प्रतिप्राप्तम्