सामग्री पर जाएँ

शान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्¦ r. 1st cl. intensitive form (शीशांसति-ते) To whet, to sharpen.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान् [śān], 1 U. (शीशांसति-ते, strictly a desiderative of शान् used in a primitive sense) To sharpen, whet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान् (for शो) , only in Desid. A1. शीशांसते, to whet , sharpen Dha1tup. xxiii , 26 (See. Pa1n2. 3-1 , 6 ).

"https://sa.wiktionary.org/w/index.php?title=शान्&oldid=322386" इत्यस्माद् प्रतिप्राप्तम्