सामग्री पर जाएँ

शान्तनु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तनुः, पुं, द्बापरयुगस्य चन्द्रवंशीयैकविंश- राजः । स तु गङ्गायां भीष्मं जनयामास । तस्य पिता प्रतीपः । यथा, -- “जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् । ततश्चाक्रोधनस्तस्मात् देवातिथिरमुष्य च ॥ ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः । देवापिः शान्तनुस्तस्य वाह्लीक इति चात्मजाः ॥ यं यं कराभ्यं स्पृशति जीर्णं यौवनमेष्यति । शान्तिमाप्नोति चैवाग्र्यां कर्म्मणा तेन शान्तनुः ॥ वाह्लीकात् सोमदत्तोऽभूत् भूरिर्भूरिश्रवास्ततः । शलश्च शान्तनोरासीत् गङ्गायां भीष्म आत्म- वान् ॥” इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥ तत्पर्य्यायः । महाभीष्मः २ । इति जटाधरः ॥ प्रातीपः ३ । इति त्रिकाण्डशेषः ॥ प्रतीपः ४ प्रतिपः ५ । इति शब्दरत्नावली ॥ (शन्तनु- रिति पाठस्तु बहुभिरादृतः ॥) कर्कटी । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तनु¦ पु॰ द्वापरयुगभवे चन्द्रवंश्ये प्रतीपराजपुत्रे नृपभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तनु¦ m. (-नुः) The 21st sovereign of the lunar dynasty in the third age, the father of BHI4SHMA by Ganga4, or the Ganges personified. E. शं good fortune, (personified,) तनु the body, and the first vowel made long by special rule.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तनुः [śāntanuḥ], = शन्तनुः q. v.; शान्तनोः संतति तन्वन् पुण्यकीर्तिर्महा- यशाः Mb.1.6.6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚANTANU (ŚĀNTANU) : King Śantanu, on a par with the Devas, was a great physician (Mahābhiṣak).


_______________________________
*14th word in left half of page 689 (+offset) in original book.

ŚĀNTANU (ŚANTANU) : Son of King Pratīpa of the lunar dynasty.

(i) For previous life and birth as Śantanu see under Bhīṣma, Para II.

(ii) Married life. (See under Bhīṣma, Paras 2, 3).

3) Other information.

(i) He was the second son of Pratīpa. His elder brother was called Devāpi, younger one Bālhīka and his mother Sunandā. (Ādi Parva, Chapter 94, Verse 61; Chapter 95, Verse 45).

(ii) He was called Śantanu as things touched by both his hands used to become youthful.

(iii) Śantanu became King as his elder brother Devāpi had, as an infant, renounced the throne and left for the forest. (Ādi Parva, Chapter 94, Verse 62; Chapter 95, Verse 45).

(iv) It was he, who brought to the palace and brought up Kṛpa and Kṛpī, who were found in the forest as orphans. (Ādi Parva, Chapter 95, Verse 46).

(v) Śantanu worships Yama in his court. (Sabhā Parva, Chapter 8, Verse 25).

(vi) He attained heaven by doing tapas on Mount Ārcika. (Vana Parva, Chapter 125, Verse 19).

(vii) He is one of the Kings to be remembered both at dawn and dusk. (Anuśāsana Parva, Chapter 165, Verse 58).

(viii) He was absolutely wedded to truth and he possessed great prowess. (Ādi Parva, Chapter 96, Verse 1).

(ix) He conducted thousand aśvamedhas and hundred rājasūyas. (Ādi Parva, Chapter 96, Verse 2).

(x) Synonyms used of him in the Mahābhārata:-- Bharata, Bhāratagoptā, Bharatasattama, Kauravya, Kurusattama, Prātīpa etc.


_______________________________
*15th word in left half of page 689 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शान्तनु&oldid=438573" इत्यस्माद् प्रतिप्राप्तम्