शान्तविवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तविवाद¦ mfn. (-दः-दा-दं) Reconciled, appeased. E. शान्त, and विवाद dispute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शान्तविवाद/ शान्त—विवाद mfn. having disputes allayed , reconciled , appeased W.

"https://sa.wiktionary.org/w/index.php?title=शान्तविवाद&oldid=508665" इत्यस्माद् प्रतिप्राप्तम्