सामग्री पर जाएँ

शापित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापित¦ mfn. (-तः-ता-तं) Sworn, made to take an oath. E. शप् to swear, causal v., क्त aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापित [śāpita], p. p.

Bound by an oath, conjured.

Sworn, adjured.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापित mfn. (fr. Caus. of शप्)made to take an oath , one to whom an oath has been administered , sworn Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=शापित&oldid=323242" इत्यस्माद् प्रतिप्राप्तम्