शामन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामनम्, क्ली, (शमनमेव । स्वार्थे अण् ।) मारणम् । शान्तिः । इति केचित् ॥

शामनः, पुं, (शमन एव । प्रज्ञाद्यण् ।) शमनः । इति पुराणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामन¦ n. (-नं)
1. Killing, slaughter.
2. Tranquillity, peace. m. (-नः) An epithet of YAMA. E. शम् to be pacified, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामनः [śāmanḥ], N. of Yama.

नम् Killing, slaughter.

Tranquillity, peace.

End.

Sedative. -नी The southern direction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामन mfn. extinguishing , destroying Pan5cat. iii , 31 ( v.l. for शमन)

शामन m. N. of यम(= शमन) W.

शामन n. a sedative Car.

शामन n. tranquillity , peace W.

शामन n. killing , slaughter ib.

शामन n. end( नं-या, to go to an end , be destroyed) MW.

"https://sa.wiktionary.org/w/index.php?title=शामन&oldid=323509" इत्यस्माद् प्रतिप्राप्तम्