शामित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामित्रम्, क्ली, यज्ञम् । पशुबन्धनम् । यज्ञपात्रम् । इति केचित् ॥ (शमितुरिदम् । शमितृ + अण् । पशुहिंसनम् । यथा, भागवते । १ । १६ । ८ । “इहोपहूतो भगवान् मृत्युः शामित्रकर्म्मणि । न कश्चिन्म्रियते तावद् यावदास्ते इहान्तकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामित्र¦ न॰ शम--णिच् इत्रच्।

१ पशुबन्धने। शमितुःकर्म--अण्। यज्ञार्थपशुहननकर्त्तृभावे

२ तद्धनने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामित्र¦ n. (-त्रं)
1. Sacrificing.
2. Tying up cattle for sacrifice.
3. A sacrificial vessel. E. शम् to appease, इत्रच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामित्रम् [śāmitram], 1 Sacrificing.

Immolating, killing animals at a sacrifice; ईहोपहूतो भगवान् मृत्युः शामित्रकर्मणि Bhāg.1.16.7.

Tying up cattle for sacrifice.

A sacrificial vessel; न वैदिके शामित्रे मांसपाकः ŚB. on MS.12. 2.2.

A deadly blow.

A place of immolation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामित्र mfn. (fr. शमितृ)relating to the official who cuts up the sacrificial victim(See. -कर्मन्) BhP.

शामित्र m. ( scil. अग्नि)the fire for cooking the sacrificial flesh Gr2S3rS.

शामित्र n. the place for the above fire S3rS.

शामित्र n. any place of immolation , shambles Vait. Mr2icch.

शामित्र n. =next MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the place of Havya agni. Br. II. १२. २३; वा. २९. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀMITRA : A particular rite performed during a yajña. (Ādi Parva, Chapter 196, Verse 1).


_______________________________
*4th word in left half of page 680 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामित्र पु.
शामित्र मण्डप में स्थित अगिन् का नाम (जिसमें वध्यपशु का शमन होता है)। अगनीध्र द्वारा यहाँ से लाल तप्त कोयलों को लाया जाता है और वेदि के पश्चिम भाग के उत्तरी कोने पर, उस पर के कुशों को हटाकर रख दिया शस्त्रदोह शामित्र 380 जाता है, हि.आ.ध. II.ii.113०; चि.भा.से ः अगिन् का नाम। इस अगिन् पर पशु के अङ्ग भुने जाते हैं। अगनीध्र ज्वलित- काष्ठ (उल्मुक) को आहवनीय से निकाल लेता है, जो (अगनीध्र) इसे एक पूर्व व्यवस्थित पात्र पर कुचलता है। यह स्थान शामित्र बन जाता है। ऐच्छिक रूप से अगिन् को घर्षण से भी उत्पन्न किया जा सकता है, भा.श्रौ.सू. 7.12.1०, 13.15; का.श्रौ.सू. 4.5.14 (पशु)।

"https://sa.wiktionary.org/w/index.php?title=शामित्र&oldid=504864" इत्यस्माद् प्रतिप्राप्तम्