शामुल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शामुल्य n. (perhaps connected with शमल)a woollen shirt RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāmulya in the marriage hymn of the Rigveda[१] denotes a collen garment’ worn at night.

  1. x. 85, 29. Cf. Zimmer, Altindisches Leben, 262.
"https://sa.wiktionary.org/w/index.php?title=शामुल्य&oldid=474777" इत्यस्माद् प्रतिप्राप्तम्