शाम्बरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरी, स्त्री, शम्बरदैत्यनिर्म्मितमाया । इन्द्र- जालादिमाया । इत्यमरभरतौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरी स्त्री।

इन्द्रजालादिमाया

समानार्थक:माया,शाम्बरी

2।10।11।2।2

जाबालः स्यादजाजीवो देवाजीवस्तु देवलः। स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः॥

वृत्तिवान् : इन्द्रजालिकः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरी¦ स्त्री शम्बरेण निर्वृत्ता अण् ङीप्। मायायाम्इन्द्रजालादौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरी¦ f. (-री)
1. A female-juggler.
2. Jugglery, sorcery. E. शम्बर a demon, अण् added, and ङीष् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरी [śāmbarī], 1 Jugglery, sorcery.

Magic illusion; शाम्बरीशिल्पमलक्षि दिक्षु N.6.14.

A sorceress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाम्बरी f. jugglery , sorcery , illusion (as practised by the दैत्य-S3 शम्बर) Naish.

शाम्बरी f. a sorceress W.

"https://sa.wiktionary.org/w/index.php?title=शाम्बरी&oldid=504866" इत्यस्माद् प्रतिप्राप्तम्