शार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार, त् क दौर्ब्बल्ये । इति कविकल्पद्रुमः । (अदन्त चुरा०-पर०-अक०-सेट् ।) अशशारत् । इति दुर्गादासः ॥

शारम्, त्रि, (शॄ + घञ् ।) कर्व्वुरवर्णः । इत्यमरः ॥

शारः, पुं, (शीर्य्यतेऽनेन शृणाति वा । शॄ + “शॄ वायुवर्णनिवृत्तेषु ।” ३ । ३ । २१ । इत्यस्य वार्त्तिकोक्त्या घञ् ।) वायुः । इत्यमरः ॥ अक्षोपकरणम् । इति मेदिनी ॥ हिंसनम् । कर्व्वुरवर्णः कुशे, स्त्री । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

3।3।166।2।2

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शार वि।

नानावर्णाः

समानार्थक:चित्र,किर्मीर,कल्माष,शबल,कर्बुर,शार

3।3।166।2।2

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार¦ दौर्वल्ये अद॰ चु॰ उम॰ सक॰ सेट्। शारयति--तेअशशारत् त।

शार¦ न॰ शार--अच्, शृ--घञ् वा।

१ कर्वूरवर्णे

२ तद्वति त्रि॰अमरः

३ वायौ पु॰ अमरः

४ अक्षोपकरणे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार¦ r. 10th cl. (शारयति-ते)
1. To be weak.
2. To weaken.

शार¦ mfn. (-रः-री-रं)
1. Variegated, (in colour.)
2. Yellow. m. (-रः)
1. Air, wind.
2. A piece or man at chess, backgammon, &c.
3. Hur- ting, injuring.
4. A mixture of blue and yellow, a green.
5. Spotting, variegating. f. (-री) Kus4a grass. E. शॄ to injure, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार [śāra], a. [शार्-अच् शॄ-घञ् वा]

Variegated, speckled, mottled, spotted; पक्ष्मोत्क्षेपादुपरिविलसत् कृष्णशारप्रभाणाम् Me. 49.

Yellow.

रः A variegated colour.

Green colour.

Air, wind.

A piece used at chess, a chessman; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39.

Injuring, hurting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार mf( आ)n. (in most meanings also written सार; of doubtful derivation) variegated in colour , of different colours (as dark hair mixed with grey) , motley , spotted , speckled Pa1n2. 3-3 , 21 Va1rtt. 2

शार mf( आ)n. yellow W.

शार m. variegating or a variegated colour , ( esp. ) a mixture of blue and yellow , green ib.

शार m. (also शारक)a kind of die or a piece used at chess or at backgammon Bhartr2. Das3.

शार m. air , wind L.

शार m. hurting , injuring (fr. शॄ) L.

शार m. a kind of bird(= शारि) ib.

शार m. कुशgrass L.

शार n. a variegated colour MW.

शार वृद्धिform of शर, in comp.

"https://sa.wiktionary.org/w/index.php?title=शार&oldid=323897" इत्यस्माद् प्रतिप्राप्तम्