शारतल्पिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारतल्पिकः [śāratalpikḥ], (from शरतल्प) The epithet of Bhīṣma; शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः Mb.1.2.326.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारतल्पिक/ शार--तल्पिक mfn. (spoken by a dying warrior) from a bed of arrows MBh.

"https://sa.wiktionary.org/w/index.php?title=शारतल्पिक&oldid=504867" इत्यस्माद् प्रतिप्राप्तम्