शारदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारदा, स्त्री, सरस्वती । इति त्रिकाण्डशेषः ॥ (यथा, महिम्नस्तोत्रे । “लिखति यदि गृहीत्वा शारदा सर्व्वकालम् ॥”) दुर्गा । (यथा, भागवते । १० । २ । १२ ॥ “माया नारायणीशानी शारदेत्यम्बिकेति च ॥”) अस्या व्युत्पत्तिर्यथा, -- “शरत्काले पुरा यस्मात् नवम्यां बोधिता सुरैः । शारदा सा समाख्याता पीठे लोके च नामतः ॥” इति तिथ्यादितत्त्वम् ॥ वीणाविशेषः । इति शब्दरत्नावली ॥ ब्राह्मी । सारिवा । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारदा f. See. below

शारदा f. a kind of विनाor lute L.

शारदा f. N. of two plants(= ब्राह्मीand सारिवा) L.

शारदा f. N. of a सरस्वतीS3ukas.

शारदा f. of दुर्गाBhP.

शारदा f. of a daughter of देवरथCat.

शारदा f. = शारदा-तिलकib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of योगमाया. भा. X. 2. १२.

"https://sa.wiktionary.org/w/index.php?title=शारदा&oldid=438601" इत्यस्माद् प्रतिप्राप्तम्