शारीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीरम्, क्ली, वृषः । (शरीरे भवः । शरीर + अण् ।) शरीरजाते, त्रि । इति मेदिनी ॥ * ॥ शारीरदण्डो यथा, -- “दिग्दण्डं प्रथमं कुर्य्यात् वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डञ्च वधदण्डमतः परमिति ॥” वधदण्डोऽपि शारीरो ब्राह्मण्यव्यतिरिक्तानाम् । इति मिताक्षरायां व्यवहारकाण्डम् ॥ * ॥ शारीरदुःखं यथा, -- “आध्यात्मिको वै द्विविधः शारीरो मानम्ब- स्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ कामक्रोधभयद्बेषलोभमोहविषादजः । अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्द्दयेन्मधुरा- म्लेनान्नोपहितेनानुलोमयेच्च संशमनीयञ्च मृदु विदध्यादन्नपानयोरश्नीयाच्च मृदुवीर्य्यं मधुर- प्रायं गर्भाविरुद्धञ्च गर्भाविरुद्धाश्च क्रिया यथा- योगं विदधीत मृदुप्रायाः ॥ * ॥ भवन्ति चात्र । “सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतञ्च वा । मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥ अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा । हेमचूर्णानि कैटर्य्यः श्वेता दूर्व्वा घृतं मधु ॥ चत्वारोऽभिहिताः प्राशाः श्लोकार्द्धेषु चतु- र्ष्वपि । कुमाराणां वपुर्मेधाबलबुद्धिविवर्द्धनाः ॥” इति सुश्रुत आयुर्व्वेदशास्त्रे तृतीयं शारीरस्थानं समाप्तम् ॥ इङ्गेरेजीभाषायां एनाटोमीत्युक्त- मेतत् ॥ * ॥ शारीरं तपो यथा, -- “देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् । ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥” इति भगवद्गीतायाम् १७ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीर¦ त्रि॰ शरीरस्येदम् अण्।

१ देहसम्बद्धे सुखदुःखादौतत्सोढमस्य पुनः अण्।

२ वृषे पु॰ मेदि॰। शरीरमात्म-त्वेनाभिमन्यते अण्।

३ जीवे। स्वार्थे क। तत्रार्थे। शारीरं जीवं दुःखं वा अधिकृत्य कृतो ग्रन्थः कन्। व्यासकृते वेदान्तसूत्रे चिकित्साङ्गे सुश्रुतग्रन्थाद्येकदेशे चशारीरञ्च दुःखं रोगादिकं यथोक्तं विष्णुपु॰

६५ अ॰।
“आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा। शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः। शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः। गुल्मार्शःश्वयपुश्वासछर्द्यादिभिरनेकधा। तथाक्षिरोगातिसारकुष्ठाङ्गामय-संज्ञकैः। भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि” सुश्रुतान्तर्गतशारीरकस्थानञ्च तत्र दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीर¦ mfn. (-रः-री-रं)
1. Corporeal, bodily, belonging to or produced from the body.
2. Spiritual in connection with the body, incorpo- rate.
3. A bull. n. (-रं)
1. The soul or spirit whilst incorporate.
2. A drug.
3. Excrement, excretion. m. (-रः) Personal chastisement, corporeal punishment. E. शरीर the body, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीर [śārīra], a. (-री f.) [शरीरस्येदम् अण्]

Relating to the body, bodily, corporeal.

Incorporate, embodied.

रः, रम् The incorporate or embodied spirit (जीवात्मन्); human or individual soul.

A bull.

A kind of drug.

Excrement; विनाद्भिरप्सु वाप्यार्तः शारीरं संनिवेश्य च Ms.11.22. -रम् Bodily constitution.

(In medic.) the science of the body and its parts; anatomy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीर mf( ई)n. (fr. शरीर)bodily , corporeal , relating or belonging to or being in or produced from or connected with the body (with दण्डm. corporal punishment) S3Br. etc.

शारीर mf( ई)n. made of bone Sus3r.

शारीर n. bodily constitution MBh. VarBr2S.

शारीर n. (in med.) the science of the body and its parts , anatomy Sus3r. Car.

शारीर n. the feces , excrement Mn. xi , 202

शारीर n. the embodied soul or spirit W.

शारीर n. = वृष(?) L.

"https://sa.wiktionary.org/w/index.php?title=शारीर&oldid=504871" इत्यस्माद् प्रतिप्राप्तम्