शारुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारुकः, त्रि, (शृणातीति । शॄ + “लषपतपद- स्थेति ।” ३ । २ । १५४ । इति उकञ् ।) हिंसकः । शॄस्थाभूकम गमेत्यादिना ञुकप्रत्य- येन निष्पन्नमिदम् । इति मुग्धबोधव्याक- रणम् ॥ (यथा, मुग्धबोधे कारकप्रकरणे । “दृष्ट्वा दधिं शारुकमेतदर्च्चकान् उन्नीतवन्तं यतिभिः सुदर्शनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारुक¦ त्रि॰ शॄ--उकञ्। हिंसके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारुक¦ mfn. (-कः-की-कं) Mischievous, noxious, injurious. E. शॄ to hurt, उकञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारुक [śāruka], a. (-की f.) Noxious, hurtful, mischievous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारुक mfn. one who injures or destroys (with acc. ) Vop.

शारुक mfn. mischievous , injurious Pa1n2. 3-2 , 154.

"https://sa.wiktionary.org/w/index.php?title=शारुक&oldid=504873" इत्यस्माद् प्रतिप्राप्तम्