शार्कर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्करः, पुं, दुग्धफेनः । (शर्करास्त्यत्रेति । शर्करा + “देशे लुबिलचौ च ।” ५ । २ । १०५ । इति अण् ।) शर्करान्वितदेशः । इति मेदिनी ॥ शर्करासम्बन्धिनि, त्रि ॥ (शर्करेव । “शर्करा- दिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् । शर्करा- सदृशम् ॥ इति काशिका ॥ * ॥ “सिकताशर्क- राभ्यां च ।” ५ । २ । १०४ । इति अणि शर्करा- विशिष्टञ्च ॥ यथा, शार्करं मधु ।” इति च काशिका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर वि।

अश्मप्रायमृदधिकदेशः_वस्तु_च

समानार्थक:शार्कर,शर्करावत्

2।1।11।1।3

स्त्री शर्करा शर्करिलः शार्करः शर्करावति। देश एवादिमावेववमुन्नेयाः सिकतावति॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर¦ त्रि॰ शर्करा अस्त्यस्य अण्।

१ शर्करायुक्ते देशे शर्क-राया विकारः अण्।

२ फाणिते

३ दुग्यफेणे च पु॰ मेदि॰। शर्करीछन्दोऽस्य अण्। शर्करीछन्दोयुक्ते

४ मन्त्रादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर¦ mfn. (-रः-री-रं)
1. Stony, gravelly.
2. Sugary. m. (-रः)
1. The [Page715-a+ 60] froth or skim of milk.
2. Cream.
3. A gravelly place. E. शर्करा sugar, gravel, &c., aff. अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर [śārkara], a. (-री f.) [शर्करा अण्]

Made of sugar, sugary.

Stony, gravelly; P.V.2.15.

रः A gravelly place.

The froth or scum of milk.

Cream.

Molasses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर mf( ई)n. (fr. शर्करा)gravelly , stony Pa1n2. 5-2 , 105

शार्कर mf( ई)n. made of sugar , sugary Sus3r.

शार्कर m. a stony or gravelly place MW.

शार्कर m. the froth or skim of milk L.

शार्कर n. N. of two सामन्s A1rshBr. (also w.r. for शाक्वर).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर न.
एक साम का नाम, पञ्च.ब्रा. 14.5.14 सा.वे. 1.4०० पर।

"https://sa.wiktionary.org/w/index.php?title=शार्कर&oldid=504875" इत्यस्माद् प्रतिप्राप्तम्