शार्वरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्वरी mf( ई)n. (fr. शर्वरी)belonging to night , nocturnal Ka1d. Hcar. Va1s.

शार्वरी mf( ई)n. pernicious , murderous L.

शार्वरी f. night Vcar. S3a1rn3gP.

शार्वरी n. ( L. also m.) darkness , gloom BhP.

"https://sa.wiktionary.org/w/index.php?title=शार्वरी&oldid=504880" इत्यस्माद् प्रतिप्राप्तम्