शाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल, ङ ऋ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) कत्थने प्रशंसायाम् । ङ, शालते गुणिनं गुणी । ऋ, अशशालत् । इति दुर्गादासः ॥

शालः, पुं, (शल्यते प्रशंस्यते इति । शाल + घञ् ।) मत्स्यभेदः । गजाड इति ख्यातः । प्राकारः । वृक्षविशेषः । तत्पर्य्यायः । सर्जः २ कार्ष्यः ३ अश्वकर्णकः ४ शस्यसम्बरः ५ । इत्य- मरः ॥ शङ्कुवृक्षः ६ । इति रत्नमाला ॥ नद- भेदः । इति शब्दरत्नावली ॥ शालनृपः । स तु शालिवाहनराजः । इति विश्वः ॥ वृक्षमात्रम् । इति राजनिर्घण्टः ॥ * ॥ शालो झसे धीवर एव दाश इत्युष्मभेदात्तालव्यादिः । दन्त्यादिश्च । कैवर्त्त इव बद्धराजीवोत्पलसालो वसन्तकाल आजगाम । इति वासवदत्तश्लेषात् । कैवर्त्त- पक्षे सालो मत्स्यविशेषः । वसन्तपक्षे सालस्य पुष्पं सालम् । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल पुं।

शालमत्स्यः

समानार्थक:शाल

1।10।19।2।3

क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः। रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

शाल पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

2।4।5।2।3

वृक्षो महीरुहः शाखी विटपी पादपस्तरुः। अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल¦ कथने भ्वा॰ आत्म॰ सक॰ सेट् चङि न ह्रस्वः। शालते अशालिष्ट।

शाल¦ पु॰ शल--घञ्।

१ मत्स्यभेदे

२ प्राकारे स्वनामख्याते

३ वृक्षभेदे अमरः।

४ बृक्षमात्रे राजनि॰ दन्त्यादिस्तुवृक्षमात्रे
“रसालः सालः समदृश्यतामुना” इति नैषधम।

५ नदभेदे शब्दच॰।

६ शालिवाहननृपे विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल¦ m. (-लः)
1. A kind of fish, (Ophiocephalus wrahl, HAM.)
2. The celebrated sovereign SA4LIVA4HANA.
3. The name of a river.
4. The name of a tree.
5. A tree in general.
6. An enclosure, a fence. f. (-ला)
1. A house.
2. A hall.
3. A large branch of a tree. E. शल् to go, घञ् aff.; or शाल् to praise, aff. अच्; in several of the meanings it is also written साल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालः [śālḥ], 1 N. of a tree (very tall and stately), Shorea Robusta; 'शालः सर्जतरुः स्मृतः' इति शाश्वतः; शाल- निर्यासगन्धिभिः R.1.38; Śi.3.4; Ki.1.34.

A tree in general; शालप्रांशुर्महाभुजः R.1.13; Ve.4.3; घनपात्र- विदीर्णशालमूलः Ki.13.3.

An enclosure, a fence.

A kind of fish.

N. of king Śālivāhana. -Comp. -ग्रामः a kind of sacred stone said to be typical of Viṣṇu, as the Phallus is of Śiva. ˚गिरि N. of a mountain. ˚शिला the Śālagrāma stone. -जः, -निर्यासः exudation of the Śāla tree, resin; R.1.38. -पोतः a young Śāla tree.

भञ्जिका a doll, puppet, statue; Vb.1; N.2.83; रचिता तोरणशालभञ्जिकेव Bu. Ch.5.52.

a courtezan, harlot. -भञ्जी a doll, puppet. -वेष्टः the resin of the Śāla tree; cf. सालः.

सारः a superior tree.

asafoetida.

शालं [śāla], a. Telling, boasting.

Sounding; सशाल- भिन्दिपलाश्च Mb.5.155.6 (com. शालते कत्थते शब्दं करोतीति शालः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल mfn. (fr. शृfor श्रि)being in a house etc. S3Br. (715928 लम्ind. " at home " ib. )

शाल m. (also written साल) , an enclosure , court , fence , rampart , wall Inscr. Ka1v.

शाल m. the Sal tree , Vatica Robusta (a valuable timber tree) MBh. Ka1v. etc.

शाल m. Artocarpus Locucha L.

शाल m. any tree L.

शाल m. a kind of fish , Ophiocephalus Wrahl Va1s.

शाल m. N. of a son of वृकBhP.

शाल m. of king शालि-वाहनL.

शाल m. of a river W.

शाल n. ( ifc. )= शाला( col. 2).

शाल m. (for 1. See. col. 1)= शलg. ज्वल्-आदि

शाल mn. (also written साल) g. अर्धर्चा-दि.

"https://sa.wiktionary.org/w/index.php?title=शाल&oldid=504881" इत्यस्माद् प्रतिप्राप्तम्