शालभञ्जिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालभञ्जिका, स्त्री, (शालेन भज्यते निर्म्मीयते इति । भन्ज + “क्वुन् शिल्पिसंज्ञयोरपूर्व्वस्यापि ।” उणा० २ । ३२ । इति क्वुन् । टापि अत इत्वम् ।) काष्ठादिनिर्म्मितपुत्त्रिका । (यथा, राजतरङ्गि- ण्याम् । २ । ६६ । “अलोलकीर्त्तिकल्लोलदुकूलवसनोज्ज्वलाम् । बभार यद्भुजस्तम्भो जयश्रीशालभञ्जिकाम् ॥”) वेश्या । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालभञ्जिका¦ स्त्री शालेन भज्यते निर्मीयते भन्ज--ण्वुल्।

१ काष्ठनिर्मितपुत्तलिकायां,

२ वेश्यायाञ्च जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालभञ्जिका¦ f. (-का)
1. A doll, a puppet.
2. A whore, a harlot. E. कन् added to the following.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालभञ्जिका/ शाल--भञ्जिका f. an image or figure made of Sal wood Katha1s. Ra1jat.

शालभञ्जिका/ शाल--भञ्जिका f. a kind of game played in the east of India Un2. ii , 32 Sch.

शालभञ्जिका/ शाल--भञ्जिका f. a harlot , courtezan L.

"https://sa.wiktionary.org/w/index.php?title=शालभञ्जिका&oldid=325141" इत्यस्माद् प्रतिप्राप्तम्