शालिवाहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालिवाहनः, पुं, राजविशेषः । स तु शककर्त्ता विक्रमादित्यशत्रुश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालिवाहन¦ पु॰ विक्रमादित्यं हत्वा शकाव्दप्रवर्त्तके नृप-भेदे शककर्त्तृशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालिवाहन¦ m. (-नः) A sovereign of India, whose capital was Prati4sh- tha4na in the Dakshin, and institutor of the era now called S4aka, beginning 76 or 78 years after CHRIST. E. शालि from शाल the S4A4L tree, or a proper name, that of a Yaksha transformed to a lion, on which the prince rode when an infant, and वाहन vehicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालिवाहन/ शालि--वाहन m. N. of a celebrated sovereign of India (said to be so called either from having ridden on a यक्षcalled शालि, or from शलीfor शाल, the Sal tree , शालि-वाहनbeing represented as borne on a cross made of that or other wood ; he was the enemy of विक्रमा-दित्यand institutor of the era now called शकSee. ; his capital was प्रतिष्ठानon the गोदावरी) Sin6ha7s. Subh. Buddh.

"https://sa.wiktionary.org/w/index.php?title=शालिवाहन&oldid=504887" इत्यस्माद् प्रतिप्राप्तम्