शाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाली, [न्] त्रि, (शालास्यास्तीति । इनिः ।) शालाविशिष्टः । पदान्ते युक्तवाचकः । यथा, -- “चन्दनचर्च्चितनीलकलेवरपीतवसनवनमाली । केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मित- शाली ॥” इति जयदेवः ॥ (श्लाघ्यः । यथा, भागवते । ३ । २४ । १ । “दायालुः शालिनीमाह शुक्लाभिर्व्याहृतं स्मरन् ॥”)

शाली, स्त्री, कृष्णजीरकः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाली¦ स्त्री शाल--अच् गौरा॰ ङीष्। कृष्णजीरके राजनि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाली [śālī], (from श्याली) A wife's sister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाली f. a kind of plant(= कृष्ण-जीरक) W.

शाली f. Nigella Indica L.

शाली f. (prob. Prakrit for श्याली; See. श्याल)a wife's sister(See. comp. )

"https://sa.wiktionary.org/w/index.php?title=शाली&oldid=325759" इत्यस्माद् प्रतिप्राप्तम्