शालीनता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीनता [śālīnatā] त्वम् [tvam], त्वम् Bashfulness, modesty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीनता/ शालीन--ता f. bashfulness , embarrassment , shyness , modesty Ka1v.

"https://sa.wiktionary.org/w/index.php?title=शालीनता&oldid=325780" इत्यस्माद् प्रतिप्राप्तम्