शाल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्(ऋ)शालृ¦ r. 1st cl. (शालते)
1. To flatter, to praise.
2. To boast.
3. To tell.
4. To be endowed with.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल् [śāl], 1 Ā. (शालते)

To praise, flatter.

To shine.

To be endowed with; Malli. on Ki.5.44.

To tell.

To boast, vaunt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल् (See. शाड्, which in one sense is v.l. ) cl.1 A1. शालते, to shine , be distinguished for or endowed with( instr. ) Sin6ha7s. S3is3. Sch. ; cl.1.10. A1. शालते, or शालयते, to praise Dha1tup. viii , 37 ; xxxiii , 18 ( Vop. )

"https://sa.wiktionary.org/w/index.php?title=शाल्&oldid=325958" इत्यस्माद् प्रतिप्राप्तम्