शाल्मलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलिः, पुं, स्त्री, वृक्षविशेषः । शिमुल इति भाषा ॥ (यथा मनौ । ८ । ४६ । “शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद- पान् ॥”) तत्पर्य्यायः । पिच्छिला २ पूरणी ३ मोचा ४ स्थिरायुः ५ । इत्यमरः ॥ दुरारोहा ६ शाल्म- लिनी ७ शाल्मलः ८ । इति शब्दरत्नावली ॥ तुलिनी ९ कुक्कुटी १० रक्तपुष्पा ११ कण्ट- कारी १२ मोचनी १३ । इति जटाधरः ॥ चिरजीवी १४ पिच्छिलः १५ रक्तपुष्पकः १६ तूलवृक्षः १७ मोचाख्यः १८ कण्टकद्रुमः १९ रक्तोत्पलः २० रम्यपुष्पः २१ बहुवीर्य्यः २२ यमद्रुमः २३ दीर्घद्रुमः २४ स्थूलफलः २५ दोर्घायुः २६ । इति राजनिर्घण्टः ॥ कण्ट- काष्ठः २७ । इति भावप्रकाशः ॥ अस्य गुणाः । पिच्छिलत्वम् । वृष्यत्वम् । बल्यत्वम् । मधु- रत्वम् । शीतलत्वम् । कषायत्वम् । लघुत्वम् । स्निग्धत्वम् । शुक्रश्लेष्मवर्द्धनत्वञ्च । तद्रसगुणाः । ग्राहित्वम् । कषायत्वम् । कफनाशित्वञ्च ॥ तत्पुष्पं फलञ्च तद्विधम् । इति राजनिर्घण्टः । “शाल्मली शीलता स्वाद्वी रसे पाके रसायनी । श्लेष्मला स्निग्धबीजा च वृंहणी रक्तपित्तजित ॥ शाल्मलीपुष्पशाकन्तु घृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः ॥ रसे पाके च मधुरं कषायं शीतलं गुरु । कफपित्तास्रजिद्ग्राहि वातलञ्च प्रकीर्त्तितम् ॥” इति भावप्रकाशः ॥ * ॥ नरकविशेषः । तत्र शाल्मलिकण्टकैः पीड्यन्ते ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि पुं।

शाल्मलिः

समानार्थक:पिच्छिला,पूरणी,मोचा,स्थिरायुस्,शाल्मलि

2।4।46।2।5

इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥

अवयव : शाल्मलीक्वाथः

 : कृष्णशाल्मलिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि(ली)¦ पुं स्त्री॰ शाल--मलिच् वा स्त्रोत्वे वा ङीप्। (शिमुल)

१ वृक्षे

२ मोचरसे हेमच॰। शाल्मलिगुणादिकं भावप्र॰ उक्तं यथा
“शाल्मली शीतला स्वच्छा रसे पाके रसायनी। शे-ष्मला स्निग्धवीजा च वृ हणो रक्तपित्तजित्। शाल्मली-पुष्पशाकन्तु धृतसैन्धवसाधितम्। प्रदरं नाशयत्ये{??}टुःमाध्यञ्च न सशयः। रसे पाके च मधुरं कषायंशातलं गुरु। कफपित्तास्रजित् ग्राहि वातलं च प्रको-र्त्तितम्।

३ नरकभेदे यत्र शाल्मलीकण्ठकैर्नारकिणःपीड्यन्ते नरकशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि¦ mf. (-लिः-ली)
1. The silk-cotton tree, (Bombax heptaphyllum.)
2. One of the seven Dwipas, or islands or great divisions of the [Page716-a+ 60] known eontinent; denominated from the tree first mentioned, said to grow there: it is surrounded by the sea of Ghee or clarified butter. E. शल् to go, causal form, क्विप् aff., शाल् exuding, emitting, मल् to hold, aff. इन् and ङीष् optionally added; also with अच् aff. शाल्मल, and with the first vowel short, शल्मलि, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलिः [śālmaliḥ], 1 The silk-cotton tree; आपातरम्यपुष्पश्री- शोभितः शाल्मलिर्यथा Bv.1.115; Ms.8.246.

One of the seven great divisions of the earth.

N. of a kind of hell. -Comp. -पत्रकः Alstonia Scholaris (Mar. सातवीण).

स्थः an epithet of Garuḍa.

a vulture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि mf. (or f( ली). ; See. शल्मलि)the Seemul or silk-cotton tree , Bombax Heptaphyllum or Salmalia Malabarica (a lofty and thorny tree with red flowers ; its thorns are supposed to be used for torture in one of the hells [See. कूत-श्] , or it may stand for the N. of that hell) Mn. MBh. etc.

शाल्मलि mf. one of the 7 द्वीपs or great divisions of the known continent (so called from the above tree said to grow there ; it is surrounded by the sea of ghee or clarified butter) MBh. Pur.

शाल्मलि mf. patr. of a man ( f. ल्या) g. क्रौड्यादि

शाल्मलि mf. N. of a son of अविक्षित्MBh.

शाल्मलि mf. of another man descended from Agasti Hcat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--the tree in the शाल्मलिद्वीप. Br. II. १९. ४९; III. ११. ११३; Vi. II. 4. ३२.
(III)--a svara शक्ति. Br. IV. ४४. ५५.
(IV)--the hill after which the द्वीप is named. M. १२३. ३८.
(V)--the kingdom where वपुष्मान्, a grand- son of स्वायम्भुव, was consecrated king. वा. ३३. १२; ४०. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀLMALI : A King of the lunar dynasty. He was the grandson of Kuru and son of Avikṣit. He had seven brothers. (Ādi Parva, Chapter 94, Verse 52).


_______________________________
*5th word in left half of page 674 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शाल्मलि&oldid=438646" इत्यस्माद् प्रतिप्राप्तम्