शाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावः, पुं, (शव्यते प्राप्यते इति । शव गतौ + घञ् ।) शिशुः । इति शब्दरत्नावली ॥ (यथा रघुवंशे । ६ । ३ । “शिलाविभङ्गैर्मृगराजशावः तुङ्गं नगोत्सङ्गमिवारुरोह ॥” शवस्यायम् । शव + अण् ।) शवसम्बन्धिनि, त्रि ॥ यथा, -- “ग्रहणे शावमाशौचं विमुक्तो सौतिकं स्मृतम् । तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥” इति तिथ्यादितत्त्वे ब्रह्माण्डपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाव¦ पु॰ शव--घञ्।

१ शिशौ शब्दर॰। स्वार्थे क। तत्रैवशवस्येदम् अण्।

२ शवसम्बद्धे त्रि॰
“त्रिरात्रं शावमा-शौचम्” इति स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाव¦ mfn. (-वः-वी-वं)
1. Tawny, (of that colour.)
2. Relating to the purification of defilement from the contact or consanguinity of a corpse, &c.
3. Relating to a dead body. m. (-वः)
1. Tawny, (the colour.)
2. The young of any animal: see the next. E. शव a dead body, and अण् aff.; or शव् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाव [śāva], a. (-वी f.) [शव-अण्]

Relating to a dead body; caused by the death (of a relative); दशाहं शावमाशौचं सपिण्डेषु विधीयते Ms.5.59,61.

Tawny, dark-yellowish; जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् Mb.3.297.62.

Dead.

वः The young of any animal; a fawn, cub; क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः Ś.2.18; मृगराजशावः R.3;18.37.

A dark-yellowish colour. -वम् Defilement caused by contact with a corpse or the death of a relative. -वः, -वम् A corpse; अन्यदेहविषक्तं हि शावं काष्ठत्वमागतम् Mb.12.153.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाव m. (prob. fr. 1. शूfor श्वि; See. शिशु)the young of any animal(See. मृग-शाव) MBh. Ka1v. etc.

शाव mfn. (fr. शव)cadaverous , relating to a dead body , produced by or belonging to a corpse Gaut. Mn. MBh. etc.

शाव mfn. dead Hariv.

शाव mfn. of a cadaverous or dark yellowish colour , tawny W.

शाव n. defilement caused by contact with a corpse or the death of a relation Ma1rkP.

शाव w.r. for श्याव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of युवनाश्व and father of बृहदश्व; founded the city शावस्ती. भा. IX. 6. २१.
(II)--a ऋषिक. M. १४५. ९६.
"https://sa.wiktionary.org/w/index.php?title=शाव&oldid=438652" इत्यस्माद् प्रतिप्राप्तम्