सामग्री पर जाएँ

शावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावकः, पुं, (शाव एव । स्वार्थे कन् ।) शिशुः । इत्यमरः ॥ (यथा, वृहत्संहितायाम् । ४८ । १३ । “दत्ताभयखगमूगशावकेषु तेष्वाश्रमेष्वथवा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावक पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

2।5।38।1।6

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावक¦ m. (-कः) The young of any animal. E. शाव, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावकः [śāvakḥ], The young of any animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावक m. the young of any animal Ka1v. (rarely applied to human beings e.g. in मुनि-श्, a young Brahman) VarBr2S. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=शावक&oldid=326186" इत्यस्माद् प्रतिप्राप्तम्