शावर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावरः, पुं, (शवराणामयम् । शवर + अण् ।) पापम् । अपराधः । लोध्रवृक्षः । इति मेदिनी ॥ शवरस्वामिकृतभाष्यविशेषः । शिवकृततन्त्र- विशेषश्च । शवरसम्बन्धिनि, त्रि । यथा, -- “संपूज्य प्रेषणं कुर्य्यात् दशम्यां शावरोत्सवैः ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावर¦ पु॰ शावयति विकारयति शव--णिच् अरन्।

१ पापे

२ अपराधे

३ लोध्रद्रुमे च मेदि॰। शवरेण प्रोक्तमण्।

४ शबरस्वामिकृते मीमांसाभाष्ये। शवरस्येदम् अण्।

५ शवरसम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावर¦ mfn. (-रः-री-रं) Low, vile. m. (-रः)
1. Fault, offence.
2. Sin, wicked- ness.
3. The Lod'h-tree, (Symplocos racemosus.) f. (-री)
1. Cowach, (Carpopogon pruriens.)
2. A sort of Pra4krit, that spoken by barbarians. E. शवर a man of low or degraded caste, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावर [śāvara], See शाबर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शावर etc. See. शाबर, p.1065.

"https://sa.wiktionary.org/w/index.php?title=शावर&oldid=504889" इत्यस्माद् प्रतिप्राप्तम्