शाश्वत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाश्वतम्, त्रि, (शश्वद्भवम् । शश्वत् + अण् ।) नित्यम् । इत्यमरः ॥ (यथा, रामायणे । १ । २ । १५ । “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”) पारिभाषिकशाश्वतं यथा, -- “शाश्वतं देवपूजादि विप्रदानञ्च शाश्वतम् । शाश्वतं सगुणा विद्याः सुहृन्मित्रञ्च शाश्वतम् ॥” इति गारुडे नीतिसागरे १०९ अध्यायः ॥

शाश्वतः, पुं, वेदव्यासः । इति शब्दरत्नावली ॥ (शिवः । यथा महाभारते । १३ । १७ । ३२ । “प्रवृत्तिश्च निवृत्तिश्च नियतः श्वाश्वतो ध्रुवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाश्वत वि।

नित्यम्

समानार्थक:शाश्वत,ध्रुव,नित्य,सदातन,सनातन,निज,सना

3।1।72।2।1

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाश्वत¦ त्रि॰ शथद् भवः अण्। सतते नित्ये अमरः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाश्वत¦ mfn. (-तः-ती-तं) Eternal, perpetual. m. (-तः)
1. A name of VYA4SA
2. S4IVA.
3. The sun. n. (-तं) Heaven, ether. f. (-ती) The earth. E. शश्वत् perpetually, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाश्वत [śāśvata], a. (-ती f.)

[शश्वद् भवः अण्]

Eternal, perpetual, everlasting; शाश्वतीः समाः Rām.1.2.15 (= U.2. 5) 'for eternal years', 'ever more', 'for all time to come'; श्रेयसे शाश्वतो देवो वराहः परिकल्पताम् U.5.27 (v. l.); R.14.14.

All.

तः N. of Śiva.

Of Vyāsa.

The sun.

N. of a lexicographer.

तम् Heaven.

Eternity, continuity. -तम् ind. Eternally, perpetually, for ever.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाश्वत mf( ई)n. (fr. शश्वत्)eternal , constant , perpetual , all( शाश्वतीभ्यः समाभ्यः, शाश्वतीः समाः, or शाश्वतम्, for evermore , incessantly , eternally) VS. etc.

शाश्वत mf( ई)n. about to happen , future MW.

शाश्वत m. N. of शिवL.

शाश्वत m. of व्यासL.

शाश्वत m. of a son of श्रुत(and father of सु-धन्वन्) VP.

शाश्वत m. of a poet and various other writers ( esp. of a lexicographer , author of the अनेकार्थ-समुच्चय)

शाश्वत n. continuity , eternity MBh.

शाश्वत n. heaven , ether W.

"https://sa.wiktionary.org/w/index.php?title=शाश्वत&oldid=504890" इत्यस्माद् प्रतिप्राप्तम्