सामग्री पर जाएँ

शाष्कुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाष्कुल¦ त्रि॰ शष्कुलमिव मांसं भक्ष्यमस्य अण्। मांसा-शिनि हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाष्कुल¦ mfn. (-लः-ली-लं) Eating flesh or fish. E. शुष्कुली flesh, अण् aff., form irr.: see शौष्कुल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाष्कुल [śāṣkula], a. (-ली f.) Eating flesh (or fish).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाष्कुल mfn. (See. शुष्कलand शौष्कल)eating flesh or fish L.

"https://sa.wiktionary.org/w/index.php?title=शाष्कुल&oldid=504891" इत्यस्माद् प्रतिप्राप्तम्