शासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासनम्, क्ली, (शास + ल्युट् ।) आज्ञा । (यथा, मनौ । ९ । २६२ । “कुर्व्वीत शासनं राजा सम्यक् सारापरा- धतः ॥”) तत्पर्य्यायः । अववादः २ निर्द्देशः ३ निदेशः ४ शिष्टिः ५ । इत्यमरः ॥ शास्तिः ६ । इति भरतः ॥ आदेशः ७ आदेशनम् ८ । इति शब्दरत्नावली ॥ शास्त्रम् ९ । इति जटाधरः ॥ राजदत्तभूमिः । लेखा । शास्त्रम् । शास्तिः । इति मेदिनी ॥ (दानलिखितताम्रफलकादिः । यथा, कथासरित्सागरे । १२४ । ६२-६३ । “शासनं लेखयित्वा च तमेवं स समादिशत् । ओ~कारपीठमार्गेण भद्र गच्छोत्तरां दिशम् ॥ तत्रामुना शासनेन ग्रामं भुङ्क्ष्व मदर्पितम् । नाम्ना तं खण्डवटकं पृच्छन् गच्छन्नवाप्स्यसि ॥” यथाच मार्कण्डेये । ३६ । ८ । “वाच्यं ते शासनं पट्टे क्षुद्राक्षरनिवेशितम् ॥” स्त्रियां धर्म्मोपदेशकर्त्रो । यथा, ऋग्वेदे । १ । ३१ । ११ । “इळामकृण्वन्मनुषस्य शासनीम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासन नपुं।

आज्ञा

समानार्थक:अववाद,निर्देश,निदेश,शासन,शिष्टि,आज्ञा,शास्त्र,हव

2।8।25।2।4

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासन¦ न॰ शास--ल्युट्। निकृष्टस्य हितसाधनादौ

१ प्रवर्त्तने

२ राजदत्तभूमौ

३ राजलेख्यभेदे

४ शास्तौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासन¦ n. (-नं)
1. An order, an edict, a command.
2. A royal grant of land or of privileges, a charter, &c. usually inscribed on stone or copper.
3. A writing, a deed, a written contract or agreement.
4. A Sha4stra or scripture.
5. Devotion, or devotional tranquillity, the government of the passions.
6. Governing, ruling, government. E. शास् to order, to direct, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासन [śāsana], a.

Teaching, instructing; इति मे न तु बोधाय कल्पते शासनं वचः Bhāg.1.8.5.

Punishing, chastising.-नम् [शास्-ल्युट्]

Instruction, teaching, discipline.

Rule, sway, government; अनन्यशासनामुर्वीम् R.1.3; so अप्रतिशासन.

An order, a command, direction; तरुभिरपि देवस्य शासनं प्रमाणीकृतम् Ś.6; R.3.69;14.83. 18.28.

An edict, enactment, a decree.

A precept, rule.

A royal grant (of land &c.), charter; अहं त्वां शासनशतेन योजयिष्यमि Pt.1; Y.2.24.295.

A deed, writing, written agreement शासनप्रधाना हि राजानः स्युः Kau. A.2.9.

Control of passions.

A written book of authority.

A (religious) doctrine.

A message. (At the end of comp. शासन often means 'punisher, destroyer, killer'; as in स्मरशासनः, पाक- शासनः). -Comp. -अतिवृत्तिः f. violation of commands, disobedience. -द्रूषक a. disobeying a command. -धरः a messenger, envoy.

पत्रम् a plate (usually of copper) on which a grant of land &c. is inscribed.

a sheet of paper on which an order is written. -पराङ्मुखa. disobedient to an order. -लङ्घनम् transgression of order. -हरः a royal messenger. -हारिन् m.

an envoy, a messenger; तमभ्यनन्दन प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः R.3.68.

a conveyer of royal writs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शासन mf( ई)n. punishing , a punisher , chastiser(See. पाक-, पुर-, रुक्मि-, स्मर-श्)

शासन mf( ई)n. teaching , instructing , an instructor BhP.

शासन n. ( ifc. f( आ). )punishment , chastisement , correction( शासनं-कृ, to inflict punishment) Baudh. Mn. MBh. etc.

शासन n. government , dominion , rule over( comp. ) MBh. Ka1v. etc.

शासन n. an order , command , edict , enactment , decree , direction( शासनं-कृ[ काङ्क्ष्Baudh. ] or शासने-वृत्or स्था, " to obey orders " ; शासनात्with gen. , " by command of " ; f( शासना). Sch. on S3is3. xiv , 36 ) RV. etc.

शासन n. a royal edict , grant , charter (usually a grant of land or of partic. privileges , and often inscribed on stone or copper) Ya1jn5. Ka1v. Ra1jat. etc.

शासन n. a writing , deed , written contract or agreement W.

शासन n. any written book or work of authority , scripture(= शास्त्र) ib.

शासन n. teaching , instruction , discipline , doctrine (also = " faith " , " religion ") MBh. Ka1m. Katha1s.

शासन n. a message(See. comp. )

शासन n. self-control W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eleven Rudras. M. १५३. १९. [page३-414+ २४]

"https://sa.wiktionary.org/w/index.php?title=शासन&oldid=504892" इत्यस्माद् प्रतिप्राप्तम्