शास्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तिः, स्त्री, (शास + बाहुलकात् तिः । इत्यु- ज्जलदत्तः । ४ । १७९ ।) शासनम् । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । १३२ । २० । “प्राहोच्चैरस्त्रमेतन्मे दुष्टशास्तिसमुद्यतम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तिः [śāstiḥ], f. [शास्-क्तिन्]

Governing, ruling.

An order, a command.

Correction, chastisement, punishment, especially the punishment inflicted by command of the king.

A sceptre, rod (of authority).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्ति f. correction , punishment Ma1rkP.

शास्ति f. direction , order , command Prab. Sch.

शास्ति f. governing , ruling W.

शास्ति f. a sceptre ib.

शास्ति m. N. of the root शास्S3is3. xiv , 66.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टौ
2.3.3
शास्ति दण्डयति शिक्षयति दाम्यति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्ति¦ f. (-स्तिः)
1. A command, an order.
2. Governing, ruling, order- ing.
3. A sceptre.
4. Correctre, punishment. E. शास् to govern, aff. क्तिन् or ति Un4a4di aff.

"https://sa.wiktionary.org/w/index.php?title=शास्ति&oldid=422874" इत्यस्माद् प्रतिप्राप्तम्