शास्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्ता, [ऋ] त्रि, (शासु + “तृन्तृचौ शंसीति ।” उणा० २ । ९४ । इति असंज्ञायामपि तृन् । स च अनिट् ।) शासनकर्त्ता । तत्पर्य्यायः । देशकः २ शासिता ३ । इति त्रिकाण्डशेषः ॥ यथा, -- “द्वौ धाता च विधाता च पौराणौ जगतः पती । द्वौ शास्तारौ त्रिलोकेऽस्मिन् धर्म्माधर्म्मौ प्रकी- र्त्तितौ ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (यथा च भागवते । १ । १२ । २६ । “राजर्षीणां जनयिता शास्ता चोत्पथगामि- नाम् ॥”)

शास्ता, [ऋ] पुं, (शासु + “तृन्तृचौ शसिक्ष- दादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ । इति तृन् । स च अनिट् ।) बुद्धः । इत्यमरः ॥ उपाध्यायः । राजा । पिता । इति संक्षिप्त- सारोणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तृ पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।14।2।3

षडभिज्ञो दशबलोऽद्वयवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तृ¦ त्रि॰ शास--तृच् इडभावः।

१ शासनकर्त्तरित्रिका॰।

२ बुद्धे अमरः

३ उपाध्याये

४ नृपे

५ पितरिसंक्षिप्तसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तृ¦ mfn. (-स्ता-स्त्री-स्तृ)
1. A ruler, one who rules or governs.
2. A teacher, teaching, instructing. m. (-स्ता) A Bud'dha or Jina, or the deified teacher of one or both those sects. E. शास् to govern, &c. aff. तृच्, and the augment omitted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तृ [śāstṛ], m. [शास्-तृच् इडभावः]

A teacher, an instructor.

A ruler, king, sovereign.

A father.

A Buddha or Jina; or a deified teacher of the Bauddhas or Jainas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तृ m. a chastiser , punisher MBh. Ka1v. etc.

शास्तृ m. a ruler , commander TS. etc.

शास्तृ m. a teacher , instructor A1past. MBh. Hariv. etc. (also applied to Punishment and to the Sword personified)

शास्तृ m. N. of बुद्धRa1jat. ( accord. to L. also " a जिनor the deified teacher of either of these sects ")

शास्तृ m. a father MW.

"https://sa.wiktionary.org/w/index.php?title=शास्तृ&oldid=326511" इत्यस्माद् प्रतिप्राप्तम्