शास्त्रज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रज्ञः, त्रि (शास्त्रं जानातीति । ज्ञा + कः ।) शास्त्रवेत्ता । यथा, -- “अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥” इति व्यवहारतत्त्वधृतनारदवचनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Acquainted with the S4ha4stras, skilled in the knowledge of law and religion especially. E. शास्त्र a sacred work and ज्ञ who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रज्ञ/ शास्त्र--ज्ञ mfn. (or m. )acquainted with the -S3 शास्त्रs , learned , a specialist( केवल-श्, " a mere theorist ") VarBr2S. Sus3r. Pan5cat. etc.

शास्त्रज्ञ/ शास्त्र--ज्ञ mfn. a mere theorist MW.

"https://sa.wiktionary.org/w/index.php?title=शास्त्रज्ञ&oldid=326590" इत्यस्माद् प्रतिप्राप्तम्