सामग्री पर जाएँ

शास्त्रविधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रविधान¦ n. (-नं) Sacred ritual, ceremonial precept. E. शास्त्र, and विधान direction; also शास्त्रविधि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रविधान/ शास्त्र--विधान n. a precept of the -S3 शास्त्रW.

"https://sa.wiktionary.org/w/index.php?title=शास्त्रविधान&oldid=326802" इत्यस्माद् प्रतिप्राप्तम्