शास्त्रिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्री, [न्] त्रि, शास्त्रज्ञः । शास्त्रं वेत्तीत्यर्थे णिन्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन्¦ त्रि॰ शास्त्रं वेत्त्यधीते वा इनि। शास्त्रज्ञे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन्¦ m. (-स्त्री) A Pan4d4it, a teacher of holy science, or one skilled in it. E. शास्त्र as above, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन् [śāstrin], a. (-णी f.) [शास्त्रं वेत्त्यधीते वा इनि] Versed or skilled in the Śāstras. -m.

One who has mastered the Śāstras, a learned man, a great Paṇḍit.

A teacher of sacred science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन् mfn. or m. versed in the शास्त्रs , learned(See. सतत-श्) Cat.

शास्त्रिन् m. a teacher of sacred books or science , a learned man W.

शास्त्रिन् m. a बुद्धS3is3. Sch.

"https://sa.wiktionary.org/w/index.php?title=शास्त्रिन्&oldid=504896" इत्यस्माद् प्रतिप्राप्तम्