शास्त्रीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रीय¦ त्रि॰ शास्त्रेण विहितः छ। शास्त्राक्ते धर्मादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रीय¦ mfn. (-यः-या-यं) Scriptural, authorised by or conformable to sacred institutes. E. शास्त्र, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रीय [śāstrīya], a. [शास्त्रेण विहितः छ]

Scriptural.

Scientific.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रीय mfn. taught in or agreeable to the शास्त्रs , belonging to the -S3 शास्त्रs , conformable to sacred precepts , legal Sa1h. S3am2k. etc.

"https://sa.wiktionary.org/w/index.php?title=शास्त्रीय&oldid=326976" इत्यस्माद् प्रतिप्राप्तम्