सामग्री पर जाएँ

शिक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्, [च्] स्त्री, शिक्यम् । इति शब्दरत्ना- वली ॥

"https://sa.wiktionary.org/w/index.php?title=शिक्&oldid=170744" इत्यस्माद् प्रतिप्राप्तम्