शिक्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षक¦ mfn. (-कः-का-कं) A learner, a teacher. E. शिक्ष् to learn, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षकः [śikṣakḥ], (शिक्षका or शिक्षिका f.) [शिक्ष्-ण्वुल्]

A learner.

A teacher, instructor; यस्योभयं (i. e. क्रिया and संक्रान्ति) साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ M.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षक mfn. teaching , instructing S3is3. Sch. ( m. a teacher Ma1lav. ; a trainer See. हस्ति-श्; a learner W. )

शिक्षक mfn. one who knows शिक्षा(See. ) g. क्रमा-दि.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIKṢAKA : A warrior of Subrahmaṇya. (Śalya Parva, Chapter 45, Verse 76).


_______________________________
*1st word in right half of page 717 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शिक्षक&oldid=504901" इत्यस्माद् प्रतिप्राप्तम्